Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 595
ऋषिः - श्रुतकक्ष आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आरण्यं काण्डम्
0
त्व꣢मे꣣त꣡द꣢धारयः कृ꣣ष्णा꣢सु꣣ रो꣡हि꣢णीषु च । प꣡रु꣢ष्णीषु꣣ रु꣢श꣣त्प꣡यः꣢ ॥५९५॥
स्वर सहित पद पाठत्व꣢म् । ए꣣त꣢त् । अ꣣धारयः । कृष्णा꣡सु꣢ । रो꣡हि꣢꣯णीषु । च꣣ । प꣡रु꣢꣯ष्णीषु । रु꣡श꣢꣯त् । प꣡यः꣢꣯ ॥५९५॥
स्वर रहित मन्त्र
त्वमेतदधारयः कृष्णासु रोहिणीषु च । परुष्णीषु रुशत्पयः ॥५९५॥
स्वर रहित पद पाठ
त्वम् । एतत् । अधारयः । कृष्णासु । रोहिणीषु । च । परुष्णीषु । रुशत् । पयः ॥५९५॥
सामवेद - मन्त्र संख्या : 595
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे आत्मन् ! ( त्वं ) = तू ही ( कृष्णासु ) = प्राणों को कर्षण करने हारी पिङ्गला नाम नाड़ियों और ( रोहिणीषु ) = प्राणों का रोहण, परिवर्धन करने वाली इड़ा नाड़ियों में और ( परुष्णीषु१ ) = पौरु २, या अंग २ में निवास करनेहारी, ज्ञानवाहिनी चित्कुण्डलिनी सुषुम्ना आदि नाड़ियों में ( रुशत् ) = कान्तिमय ( पयः ) = तेज या रस को सूर्य के समान ( अधारयः ) = धारण करता है२ ।सूर्यपक्ष में-कृष्णा=रात्रियें, रोहिणी=उषाएं, परुष्णी३ = दिन मध्याह्नवला।
टिप्पणी -
५९५ - १. इरावती परुष्णीत्याह । पर्ववती भास्वती, कुटिलगामिनी ( निरु० ९ । २६ )
२. द्रष्टव्यं ऋग्वेदादिभाष्यभूमिकायाम् इम मे गङ्गे यमुने इत्यादि व्याख्यानम् ( प्र० ३० )
। ३। परम उष्णवत्यो घटिकाः ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - श्रुतकक्ष:।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः
इस भाष्य को एडिट करें