Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 598
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आरण्यं काण्डम्
0

इ꣢न्द्र꣣ वा꣡जे꣢षु नोऽव स꣣ह꣡स्र꣢प्रधनेषु च । उ꣣ग्र꣢ उ꣣ग्रा꣡भि꣢रू꣣ति꣡भिः꣢ ॥५९८॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । वा꣡जे꣢꣯षु । नः꣣ । अव । सह꣡स्र꣢प्रधनेषु । स꣣ह꣡स्र꣢ । प्र꣣धनेषु । च । उग्रः꣢ । उ꣣ग्रा꣡भिः꣢ । ऊ꣣ति꣡भिः꣢ ॥५९८॥


स्वर रहित मन्त्र

इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभिः ॥५९८॥


स्वर रहित पद पाठ

इन्द्र । वाजेषु । नः । अव । सहस्रप्रधनेषु । सहस्र । प्रधनेषु । च । उग्रः । उग्राभिः । ऊतिभिः ॥५९८॥

सामवेद - मन्त्र संख्या : 598
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = हे ( इन्द्र ) = परमेश्वर ! ( उग्रः ) = उम्र स्वभाव के आप ( उग्राभिः ऊतिभिः ) = अति वेगवाली शक्तियों द्वारा ( वाजेषु  ) = ज्ञानों और बलों के कार्यों में और ( सहस्रप्रधनेषु च ) = बलशाली सहस्रों अनों के एकत्र होने के अवसरों, या युद्धों  में ( न: ) = हमारी ( अव ) = रक्षा करो। 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - मधुच्छन्दा वैश्वामित्रः।

देवता - इन्द्रः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top