Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 600
ऋषिः - गृत्समदः शौनकः
देवता - वायुः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आरण्यं काण्डम्
0
नि꣣यु꣡त्वा꣢꣯न्वाय꣣वा꣡ ग꣢ह्य꣣य꣢ꣳ शु꣣क्रो꣡ अ꣢यामि ते । ग꣡न्ता꣢सि सुन्व꣣तो꣢ गृ꣣ह꣢म् ॥६००॥
स्वर सहित पद पाठनि꣣यु꣡त्वा꣢न् । नि꣣ । यु꣡त्वा꣢꣯न् । वा꣣यो । आ꣢ । ग꣣हि । अय꣢म् । शु꣣क्रः꣢ । अ꣣यामि । ते । ग꣡न्ता꣢꣯ । अ꣣सि । सुन्वतः꣢ । गृ꣣ह꣢म् ॥६००॥
स्वर रहित मन्त्र
नियुत्वान्वायवा गह्ययꣳ शुक्रो अयामि ते । गन्तासि सुन्वतो गृहम् ॥६००॥
स्वर रहित पद पाठ
नियुत्वान् । नि । युत्वान् । वायो । आ । गहि । अयम् । शुक्रः । अयामि । ते । गन्ता । असि । सुन्वतः । गृहम् ॥६००॥
सामवेद - मन्त्र संख्या : 600
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( वायो ) = प्राण ! या व्यापक आत्मन् ! आप ( नियुत्वान् ) = नियमकारी बलों से सम्पन्न ( आ गहि ) = हमें प्राप्त हो । ( अयं ) = यह ( शुक्रः ) = कान्तिमान् सूर्य, और देह में वीर्य, आज ( ते ) = तेरे ( अयामि ) = नियम में बंधा है । आप ( सुन्वतः ) = योग साधना करने हारे, ( गृहम् ) = ग्रहण करने वाले आभ्यन्तर इन्द्रिय, मन में भी ( गन्तासि ) = प्राप्त होते हैं ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - गृत्समदः।
देवता - वायुः।
छन्दः - गायत्री।
स्वरः - षड्जः
इस भाष्य को एडिट करें