Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 609
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम - आरण्यं काण्डम्
0

प्र꣣क्ष꣢स्य꣣ वृ꣡ष्णो꣢ अरु꣣ष꣢स्य꣣ नू꣢꣫ महः꣣ प्र꣢ नो꣣ व꣡चो꣢ वि꣣द꣡था꣢ जा꣣त꣡वे꣢दसे । वै꣣श्वानरा꣡य꣢ म꣣ति꣡र्नव्य꣢꣯से꣣ शु꣢चिः꣣ सो꣡म꣢ इव पवते꣣ चा꣡रु꣢र꣣ग्न꣡ये꣢ ॥६०९॥

स्वर सहित पद पाठ

प्र꣣क्ष꣡स्य꣢ । प्र꣣ । क्ष꣡स्य꣢꣯ । वृ꣡ष्णः꣢꣯ । अ꣣रुष꣡स्य꣢ । नु । म꣡हः꣢꣯ । प्र । नः꣣ । व꣡चः꣢꣯ । वि꣣द꣡था꣢ । जा꣣त꣡वे꣢दसे । जा꣣त꣢ । वे꣣दसे । वैश्वानरा꣡य꣢ । वै꣣श्व । नरा꣡य꣢ । म꣣तिः꣢ । न꣡व्य꣢꣯से । शु꣡चिः꣢꣯ । सो꣡मः꣢꣯ । इ꣣व । पवते । चा꣡रुः꣢꣯ । अ꣣ग्न꣡ये꣢ ॥६०९॥


स्वर रहित मन्त्र

प्रक्षस्य वृष्णो अरुषस्य नू महः प्र नो वचो विदथा जातवेदसे । वैश्वानराय मतिर्नव्यसे शुचिः सोम इव पवते चारुरग्नये ॥६०९॥


स्वर रहित पद पाठ

प्रक्षस्य । प्र । क्षस्य । वृष्णः । अरुषस्य । नु । महः । प्र । नः । वचः । विदथा । जातवेदसे । जात । वेदसे । वैश्वानराय । वैश्व । नराय । मतिः । नव्यसे । शुचिः । सोमः । इव । पवते । चारुः । अग्नये ॥६०९॥

सामवेद - मन्त्र संख्या : 609
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment

भावार्थ -

भा०  = ( प्रक्षस्य ) = सब के भीतर सम्पर्क करने हारे, सर्वव्यापक, सर्वान्तर्यामी, ( वृष्णः ) = सुखों के वर्षक, ( अरुषस्य ) = कान्तिमान् ( जातवेदसे ) = समस्त पदार्थों के जाननेहारे परमेश्वर के ( महः ) = पूजनीय तेज को ( विदथा ) = ज्ञान काल में, या यज्ञ में ( नः ) = हमारी ( वचः प्र ) = वाणी उत्तम रूप से वर्णन करे, ( नव्यसे ) = स्तुति करने योग्य ( वैश्वानराय ) = समस्त नरों में नाना प्रकार से व्यापक ( अग्नये ) = उस ज्ञानस्वरूप, सबके अग्रणी, परमात्मा के लिये ( शुचिः ) = शुद्ध, ( मतिः ) = ज्ञान, संकल्प, ( सोम इव ) = प्रेरक ब्रह्मानन्द के समान ( चारुः ) = अत्यन्त उत्तम रूप में ( पवते ) = प्रकट होता है । 
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - भरद्वाजो बार्हस्पत्यः।

देवता - वैश्वानर:। 

छन्दः - जगती।

स्वरः - निषादः। 

इस भाष्य को एडिट करें
Top