Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 614
ऋषिः - विश्वामित्रो गाथिनः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
0
पा꣢त्य꣣ग्नि꣢र्वि꣣पो꣡ अग्रं꣢꣯ प꣣दं꣢꣯ वेः पाति꣢꣯ य꣣ह्व꣡श्चर꣢꣯ण꣣ꣳ सू꣡र्य꣢स्य । पा꣢ति꣣ ना꣡भा꣢ स꣣प्त꣡शी꣢र्षाणम꣣ग्निः꣡ पाति꣢꣯ दे꣣वा꣡ना꣢मुप꣣मा꣡द꣢मृ꣣ष्वः꣢ ॥६१४॥
स्वर सहित पद पाठपा꣡ति꣢꣯ । अ꣣ग्निः꣢ । वि꣣पः꣢ । अ꣡ग्र꣢꣯म् । प꣣द꣢म् । वेः । पा꣡ति꣢꣯ । य꣣ह्वः꣢ । च꣡र꣢꣯णम् । सू꣡र्य꣢꣯स्य । पा꣡ति꣢꣯ । ना꣡भा꣢꣯ । स꣣प्त꣡शी꣢र्षाणम् । स꣣प्त꣢ । शी꣣र्षाणम् । अग्निः꣢ । पा꣡ति꣢꣯ । दे꣣वा꣡ना꣢म् । उ꣣पमा꣡द꣢म् । उ꣣प । मा꣡द꣢꣯म् । ऋ꣣ष्वः꣢ ॥६१४॥
स्वर रहित मन्त्र
पात्यग्निर्विपो अग्रं पदं वेः पाति यह्वश्चरणꣳ सूर्यस्य । पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः ॥६१४॥
स्वर रहित पद पाठ
पाति । अग्निः । विपः । अग्रम् । पदम् । वेः । पाति । यह्वः । चरणम् । सूर्यस्य । पाति । नाभा । सप्तशीर्षाणम् । सप्त । शीर्षाणम् । अग्निः । पाति । देवानाम् । उपमादम् । उप । मादम् । ऋष्वः ॥६१४॥
सामवेद - मन्त्र संख्या : 614
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 13
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 13
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( विपः ) = मेधावी, ज्ञानी ( अग्निः ) = परमेश्वर ( वेः ) = गतिशील पृथिवी के ( अग्रम् ) = गमन के ( पदं ) = मार्ग को ( पाति ) = सुरक्षित करता है । ( यह्वः ) = वह महान् ( सूर्यस्य ) = सूर्य के ( चरणं ) = चलने के मार्ग को भी ( पाति ) = पालन करता है ( नाभा ) = नाभिस्थान, केन्द्र अथवा अन्तरिक्ष या बन्धनस्थान मूर्धा मे ( अग्निः ) = यह अग्नि ही ( सप्तशीर्षाणम् ) = सात शिर के वासी प्राणों के स्वामी जीव को भी ( पाति ) = रक्षा करता है । ( ऋष्व: ) = दर्शनीय देवया ( देवानाम् ) = अग्नि आदि देवों और विद्वानों को आनन्दकारक आत्मा या इन्द्रियों के ग्राह्य विषय की भी ( पाति ) = रक्षा करता है ।
टिप्पणी -
६१४ - 'पाति प्रियं रिपो अग्र' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - विश्वामित्र:।
देवता - अग्निः।
छन्दः - त्रिष्टुप्।
स्वरः - धैवतः।
इस भाष्य को एडिट करें