Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 615
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - आरण्यं काण्डम्
0
भ्रा꣡ज꣢न्त्यग्ने समिधान दीदिवो जि꣣ह्वा꣡ च꣢रत्य꣣न्त꣢रा꣣स꣡नि꣢ । स꣡ त्वं नो꣢꣯ अग्ने꣣ प꣡य꣢सा वसु꣣वि꣢द्र꣣यिं꣡ वर्चो꣢꣯ दृ꣣शे꣡ऽदाः꣢ ॥६१५
स्वर सहित पद पाठभ्रा꣡ज꣢꣯न्ती। अ꣣ग्ने । समिधान । सम् । इधान । दीदिवः । जिह्वा꣢ । च꣣रति । अन्तः꣢ । आ꣣स꣡नि꣢ । सः । त्वम् । नः꣣ । अग्ने । प꣡य꣢꣯सा । व꣣सुवि꣢त् । व꣣सु । वि꣢त् । र꣣यि꣢म् । व꣡र्चः꣢꣯ । दृ꣣शे꣢ । दाः꣣ ॥६१५॥
स्वर रहित मन्त्र
भ्राजन्त्यग्ने समिधान दीदिवो जिह्वा चरत्यन्तरासनि । स त्वं नो अग्ने पयसा वसुविद्रयिं वर्चो दृशेऽदाः ॥६१५
स्वर रहित पद पाठ
भ्राजन्ती। अग्ने । समिधान । सम् । इधान । दीदिवः । जिह्वा । चरति । अन्तः । आसनि । सः । त्वम् । नः । अग्ने । पयसा । वसुवित् । वसु । वित् । रयिम् । वर्चः । दृशे । दाः ॥६१५॥
सामवेद - मन्त्र संख्या : 615
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( अग्ने ) = ज्ञानवान् ! हे ( समिधान ) = प्रकाशमान ! हे ( दीदिवः ) = देदीप्यमान ! ( अन्तः आसनि ) = प्रत्येक आश्रय स्थान देह में, मुख में जीभ के समान ( भ्राजन्ती ) = प्रकाश स्वरूप, ज्ञानस्वरूप, चित्शक्तिरूप ( जिह्वा ) = ज्ञान ग्रहण करने हारी शक्ति ( चरति ) = विचर रही है । हे अग्ने ! ( स त्वं ) = वह तू ( वसुविद् ) = वास कराने हारे प्राणों या ऐश्वर्यमय लोकों को जानने या कर्मानुसार प्राप्त कराने हारा ( नः ) = हमें ( पवसा ) = अन्न, ज्ञान, पुष्टिकारक पदार्थ के साथ ( रयिं ) = जीवन और ( वर्च: ) = बल और कान्ति, रक्षा सामर्थ्य ( अदा:) = प्रदान कर ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वामदेव:।
देवता - अग्निः।
छन्दः - पङ्क्तिः।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें