Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 616
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - आरण्यं काण्डम्
0
व꣣स꣡न्त इन्नु रन्त्यो꣢꣯ ग्री꣣ष्म꣡ इन्नु रन्त्यः꣢꣯ । व꣣र्षा꣡ण्यनु꣢꣯ श꣣र꣡दो꣢ हेम꣣न्तः꣡ शिशि꣢꣯र꣣ इन्नु꣡ रन्त्यः꣢꣯ ॥६१६
स्वर सहित पद पाठव꣣सन्तः꣢ । इत् । नु । र꣡न्त्यः꣢꣯ । ग्री꣣ष्मः꣢ । इत् । नु । र꣡न्त्यः꣢꣯ । व꣣र्षा꣡णि꣢ । अ꣡नु꣢꣯ । श꣣र꣡दः꣢ । हे꣣मन्तः꣢ । शि꣡शि꣢꣯रः । इत् । र꣡न्त्यः꣢꣯ ॥६१६॥
स्वर रहित मन्त्र
वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः । वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः ॥६१६
स्वर रहित पद पाठ
वसन्तः । इत् । नु । रन्त्यः । ग्रीष्मः । इत् । नु । रन्त्यः । वर्षाणि । अनु । शरदः । हेमन्तः । शिशिरः । इत् । रन्त्यः ॥६१६॥
सामवेद - मन्त्र संख्या : 616
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( वसन्त इत् ) = वसन्त ही ( नु ) = निश्चय से रमण करने योग्य है । और ( ग्रीष्मः ) = ग्रीष्म भी ( इत् नु ) = निश्चय से ( रत्न्यः ) = आनन्द लाभ करने योग्य है । ( वर्षाणि ) = वर्षाकाल और ( अनु शरदः ) = बाद में आने वाले शरत् के दिन और ( हेमन्तः ) = हेमन्त और ( शिशिरः ) = शिशिर ( इत् ) = ये सभी ( नु ) = निश्चय से ( रन्त्यः ) = जविन का आनन्द लाभ करने के लिये ही हैं ।
ऋतुनामों से ईश्वर को याद किया गया है । ( वसन्तः ) = सब प्राणियों को बसाने हारा वह परमात्मा ( इत् नु ) = ही तो केवल ( रन्त्य:) = आनन्द लाभ करने योग्य है । ( ग्रीष्मः ) = सबको ग्रास करने हारा परमात्मा भी आनन्द ही देता है । ( वर्षाणि ) = सब सुखों की वर्षा करने वाली ( अनु शरदः ) = तथा उनके समान ही सब दुखों का नाश करने वाली शक्तियों और ( हे मन्तः ) = सब पदार्थों को प्रेरणा या ताड़ना करने वाला और ( शिशिर : ) = शनैः २ प्रत्येक पदार्थ की आयुबल और शरीर को घिसाने वाला काल रूप परमात्मा ( इत् नु ) = ही ( रन्त्यः ) = एकमात्र आनन्द लाभ कराने वाला है ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वामदेव:।
देवता - क्रतु:।
छन्दः - पङ्क्तिः।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें