Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 644
ऋषिः - प्रजापतिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - 0
1
वि꣣दा꣢ रा꣣ये꣢ सु꣣वी꣢र्यं꣣ भ꣢वो꣣ वा꣡जा꣢नां꣣ प꣢ति꣣र्व꣢शा꣣ꣳ अ꣡नु꣢ । म꣡ꣳहिष्ठ वज्रिन्नृ꣣ञ्ज꣢से꣣ यः꣡ शवि꣢꣯ष्ठः꣣ शू꣡रा꣢णाम् ॥६४४
स्वर सहित पद पाठवि꣣दाः꣢ । रा꣣ये꣢ । सु꣣वी꣡र्य꣣म् । सु꣣ । वी꣡र्य꣢꣯म् । भु꣡वः꣢꣯ । वा꣡जा꣢꣯नाम् । प꣡तिः꣢꣯ । व꣡शा꣢꣯न् । अ꣡नु꣢꣯ । मँ꣡हि꣢꣯ष्ठ । व꣣ज्रिन् । ऋञ्ज꣡से꣢ । यः । श꣡वि꣢꣯ष्ठः । शू꣡रा꣢꣯णाम् ॥६४४॥
स्वर रहित मन्त्र
विदा राये सुवीर्यं भवो वाजानां पतिर्वशाꣳ अनु । मꣳहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम् ॥६४४
स्वर रहित पद पाठ
विदाः । राये । सुवीर्यम् । सु । वीर्यम् । भुवः । वाजानाम् । पतिः । वशान् । अनु । मँहिष्ठ । वज्रिन् । ऋञ्जसे । यः । शविष्ठः । शूराणाम् ॥६४४॥
सामवेद - मन्त्र संख्या : 644
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 4
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 4
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे त्रैलोक्यपते ! आप हमें ( राये ) = श्रेष्ठ धन, आत्मज्ञान के करने के लिये प्रथम ( सुवीर्यं ) = उत्तम वीर्य, सामर्थ्य, ब्रह्मचर्य को ( विदाः ) = प्राप्त कराओ । ( यः ) = जो ( शूराणाम् ) = शूरवीरों में भी ( शविष्ठः ) = सब से अधिक बलवान् है, हे ( मंहिष्ठ ) = सबसे महान् ! ( वज्रिन् ) = बलवन् ! पापनाशक ! आप ( वाजानां पतिः ) = समस्त ऐश्वर्यो ज्ञानों और बलों के पति ( भवः ) = हैं। और ( वशान् ) = आपके वशीभूत समस्त लोकों के ( अनु ) = अनुकूल हितके लिये उनपर ( ॠञ्जसे ) = वश करते हो ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - प्रजापतिः।
देवता - इन्द्रस्त्रैलोक्यात्मा ।
इस भाष्य को एडिट करें