Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 648
ऋषिः - प्रजापतिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - 0
0
पू꣡र्व꣢स्य꣣ य꣡त्ते꣢ अद्रिवो꣣ꣳऽशु꣢꣯र्मदा꣢꣯य । सु꣣म्न꣡ आ धे꣢꣯हि नो वसो पू꣣र्तिः꣡ श꣢विष्ठ शस्यते । व꣣शी꣢꣫ हि श꣣क्रो꣢ नू꣣नं꣡ तन्नव्य꣢꣯ꣳ सं꣣न्य꣡से꣢ ॥६४८
स्वर सहित पद पाठपू꣡र्व꣢꣯स्य । यत् । ते꣣ । अद्रिवः । अ । द्रिवः । अँशुः꣢ । म꣡दा꣢꣯य । सु꣣म्ने꣢ । आ । धे꣣हि । नः । वसो । पूर्तिः꣢ । श꣣विष्ठ । शस्यते । व꣣शी꣢ । हि । श꣣क्रः꣢ । नू꣣न꣢म् । तत् । न꣡व्य꣢꣯म् । सं꣣न्य꣡से꣢ ॥६४८॥
स्वर रहित मन्त्र
पूर्वस्य यत्ते अद्रिवोꣳऽशुर्मदाय । सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते । वशी हि शक्रो नूनं तन्नव्यꣳ संन्यसे ॥६४८
स्वर रहित पद पाठ
पूर्वस्य । यत् । ते । अद्रिवः । अ । द्रिवः । अँशुः । मदाय । सुम्ने । आ । धेहि । नः । वसो । पूर्तिः । शविष्ठ । शस्यते । वशी । हि । शक्रः । नूनम् । तत् । नव्यम् । संन्यसे ॥६४८॥
सामवेद - मन्त्र संख्या : 648
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 8
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 8
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( अद्रिव: ) = ज्ञानस्वरूप, अखण्ड ! सबके प्रलय करने हारे ! ( पूर्वस्य ) = सबके पूर्व विद्यमान मूल कारण तेरा ( यद् ) = जो स्वरूप ( अंशुः ) = सर्वव्यापक ( मदाय ) = आनन्द देने के लिये है. हे ( वसो ) = सबको वसाने हारे ! वह ( नः सुम्ने ) = हमारे सुख के लिये हमें ( आ धेहि ) = प्रदान कर । हे ( शविष्ठ ) = सर्व शक्तिमान् ! तेरा ( पूर्ति: ) = सबका पालन पोषण करने वाला स्वरूप ही ( शस्यते ) = प्रशंसा किया जाता है। ( नूनं ) = निश्चय से आप ( शक्रः ) = शक्तिमान् होकर ( वशी ) = सब पर वश करने हारे हो। ( तत् ) = इसीलिये उस ( नव्यं ) = स्तुतियोग्य आपको ही ( सं न्यसे ) = मैं अपने हृदय में आराध्यदेव के समान स्थापन करता हूं ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - प्रजापतिः।
देवता - इन्द्रस्त्रैलोक्यात्मा ।
इस भाष्य को एडिट करें