Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 661
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
0
तं꣡ त्वा꣢ स꣣मि꣡द्भि꣢रङ्गिरो घृ꣣ते꣡न꣢ वर्धयामसि । बृ꣣ह꣡च्छो꣢चा यविष्ठ्य ॥६६१॥
स्वर सहित पद पाठत꣢म् । त्वा꣣ । समि꣡द्भिः꣢ । सम् । इ꣡द्भिः꣢꣯ । अ꣣ङ्गिरः । घृ꣡ते꣢न । व꣣र्द्धयामसि । बृह꣢त् । शो꣣च । यविष्ठ्य ॥६६१॥
स्वर रहित मन्त्र
तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य ॥६६१॥
स्वर रहित पद पाठ
तम् । त्वा । समिद्भिः । सम् । इद्भिः । अङ्गिरः । घृतेन । वर्द्धयामसि । बृहत् । शोच । यविष्ठ्य ॥६६१॥
सामवेद - मन्त्र संख्या : 661
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषय - "Missing"
भावार्थ -
( २ ) हे ( अंगिरः ) = प्रकाशस्वरूप परमात्मन् ! ( तं ) = उस प्रसिद्ध ( त्वां ) = तुझ परमेश्वर को ( समिद्भिः ) = दीप्ति के साधन ज्ञानों और ( घृतेन ) = देदीप्यमान तेज से ( वर्धयामसि ) = हम आपको बढ़ाते हैं, आपकी विशालता प्रकट करते हैं, अतः हे ( यविष्ठ्य ) = सबसे अधिक सामर्थ्य वाले ! सर्वशक्तिमन् ! ( बृहत् ) = आप अति अधिक ( शोच ) = हृदय में प्रकाशित हो ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - भरद्वाज:। देवता - अग्निः। छन्दः - गायत्री। स्वरः - षड्जः।
इस भाष्य को एडिट करें