Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 696
ऋषिः - अग्निश्चाक्षुषः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
0
अ꣣स्ये꣢꣫दिन्द्रो꣣ म꣢दे꣣ष्वा꣢ ग्रा꣣भं गृ꣢भ्णाति सान꣣सि꣢म् । व꣡ज्रं꣢ च꣣ वृ꣡ष꣢णं भर꣣त्स꣡म꣢प्सु꣣जि꣢त् ॥६९६॥
स्वर सहित पद पाठअ꣡स्य꣢ । इत् । इ꣡न्द्रः꣢꣯ । म꣡देषु꣢꣯ । आ । ग्रा꣣भ꣢म् । गृ꣣भ्णाति । सानसि꣢म् । व꣡ज्र꣢꣯म् । च꣣ । वृ꣡ष꣢꣯णम् । भ꣣रत् । स꣢म् । अ꣣प्सुजि꣢त् । अ꣣प्सु । जि꣢त् ॥६९६॥
स्वर रहित मन्त्र
अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिम् । वज्रं च वृषणं भरत्समप्सुजित् ॥६९६॥
स्वर रहित पद पाठ
अस्य । इत् । इन्द्रः । मदेषु । आ । ग्राभम् । गृभ्णाति । सानसिम् । वज्रम् । च । वृषणम् । भरत् । सम् । अप्सुजित् । अप्सु । जित् ॥६९६॥
सामवेद - मन्त्र संख्या : 696
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषय - "Missing"
भावार्थ -
भा ० = ( ३ ) ( इन्द्रः ) = आत्मा ( मदेषु ) = अपने आत्मिक ज्ञान के आनन्द प्रवाहों में ( सानसिं ) = सेवन भजन करने और ( ग्राभं ) = ग्रहण करने योग्य ( वज्रं ) = काम क्रोधादि के वर्जन करने में समर्थ ज्ञानशक्ति को ( आ अस्येत् ) = चारों ओर फेंके, फैलावे । ( अप्सुजित् ) = क्रियाओं, प्रज्ञानों और प्राणों पर विजय प्राप्त करने हारा योगी ( सं भरत् ) = अज्ञान का नाश करता हुआ या ज्ञान का संग्रह करता हुआ ( वृषणं ) = सुखों की वर्षा करने हारे उस परमात्मा को ( गृभ्णाति ) = पकड़ता, उसका आश्रय लेता या प्राप्त हो जाता है।
ऋषि | देवता | छन्द | स्वर - ऋषिः - शफ:। देवता - सोम:। छन्दः - उष्णिक् । स्वरः - ऋषभ: ।
इस भाष्य को एडिट करें