Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 711
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
0

वा꣡र्ण त्वा꣢꣯ य꣣व्या꣢भि꣣र्व꣡र्ध꣢न्ति शूर꣣ ब्र꣡ह्मा꣢णि । वा꣣वृध्वा꣡ꣳसं꣢ चिदद्रिवो दि꣣वे꣡दि꣢वे ॥७११॥

स्वर सहित पद पाठ

वाः । न । त्वा꣣ । यव्या꣡भिः꣢ । व꣡र्द्ध꣢꣯न्ति । शू꣣र । ब्र꣡ह्मा꣢꣯णि । वा꣣वृध्वा꣡ꣳस꣢म् । चि꣣त् । अद्रिवः । अ । द्रिवः । दि꣡वेदि꣢वे । दि꣣वे꣢ । दि꣣वे ॥७११॥


स्वर रहित मन्त्र

वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि । वावृध्वाꣳसं चिदद्रिवो दिवेदिवे ॥७११॥


स्वर रहित पद पाठ

वाः । न । त्वा । यव्याभिः । वर्द्धन्ति । शूर । ब्रह्माणि । वावृध्वाꣳसम् । चित् । अद्रिवः । अ । द्रिवः । दिवेदिवे । दिवे । दिवे ॥७११॥

सामवेद - मन्त्र संख्या : 711
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 4; मन्त्र » 2
Acknowledgment

भावार्थ -
भा० = ( २ ) हे ( अद्रिवः ) = न विनाश होने वाले ज्ञान को धारण करने हारे ! हे शूर ! नदियों से ( वाः न ) = जिस प्रकार जलमय समुद्र भरता है उसी प्रकार ( दिवे दिवे ) = प्रतिदिन ( ब्रह्माणि ) = ब्रह्मज्ञान या वेदमन्त्र ( वावृध्वांसं ) = सबसे बड़े महान् ( त्वा ) = तुझको ( यव्याभिः ) = तुझ तक पहुंचने वाली स्तुतियों से ( वर्धन्ति ) = बढ़ाते हैं, अर्थात् वे तेरी महिमा को उससे और बढ़ाते हैं ।

ऋषि | देवता | छन्द | स्वर - ऋषिः - नृमेध: । देवता - इन्द्र:। छन्दः - ककुप् । स्वरः -  ऋषभ:।

इस भाष्य को एडिट करें
Top