Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 720
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
0

न꣡ घे꣢म꣣न्य꣡दा प꣢꣯पन꣣ व꣡ज्रि꣢न्न꣣प꣢सो꣣ न꣡वि꣢ष्टौ । त꣢꣯वेदु꣣ स्तो꣡मै꣢श्चिकेत ॥७२०॥

स्वर सहित पद पाठ

न꣢ । घ꣣ । ईम् । अन्य꣢त् । अ꣣न् । य꣢त् । आ । प꣣पन । व꣡ज्रि꣢꣯न् । अ꣣प꣡सः꣢ । न꣡वि꣢꣯ष्टौ । त꣡व꣢꣯ । इत् । उ꣣ । स्तो꣡मैः꣢꣯ । चि꣣केत ॥७२०॥


स्वर रहित मन्त्र

न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ । तवेदु स्तोमैश्चिकेत ॥७२०॥


स्वर रहित पद पाठ

न । घ । ईम् । अन्यत् । अन् । यत् । आ । पपन । वज्रिन् । अपसः । नविष्टौ । तव । इत् । उ । स्तोमैः । चिकेत ॥७२०॥

सामवेद - मन्त्र संख्या : 720
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment

भावार्थ -
भा० = ( २ ) हे वज्रिन् ! हे ज्ञान-वज्र के धारक इन्द्र ! ( अपसः ) = कर्म के ( नविष्टौ ) = प्रारम्भ में मैं ( अन्यद् ) = और किसी की ( न घ ईम् आपपन ) = स्तुति नहीं करता । ( तव इत् उ ) = तेरा ही ( स्तोमैः ) = स्तुतियों द्वारा ( चिकेत ) = ज्ञान करता हूं।

ऋषि | देवता | छन्द | स्वर - ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः। देवता - इन्द्रः। छन्दः - गायत्री। स्वरः - षड्जः।

इस भाष्य को एडिट करें
Top