Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 738
ऋषिः - विश्वामित्रो गाथिनः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
0

य꣢स्ते꣣ अ꣡नु꣢ स्व꣣धा꣡मस꣢꣯त्सु꣣ते꣡ नि य꣢꣯च्छ त꣣꣬न्व꣢꣯म् । स꣡ त्वा꣢ ममत्तु सोम्य ॥७३८॥

स्वर सहित पद पाठ

यः꣢ । ते꣣ । अ꣡नु꣢꣯ । स्व꣣धा꣢म् । स्व꣡ । धा꣢म् । अ꣡स꣢꣯त् । सु꣣ते꣢ । नि । य꣣च्छ । त꣢꣯न्व꣢म् । सः । त्वा꣣ । ममत्तु । सोम्य ॥७३८॥


स्वर रहित मन्त्र

यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् । स त्वा ममत्तु सोम्य ॥७३८॥


स्वर रहित पद पाठ

यः । ते । अनु । स्वधाम् । स्व । धाम् । असत् । सुते । नि । यच्छ । तन्वम् । सः । त्वा । ममत्तु । सोम्य ॥७३८॥

सामवेद - मन्त्र संख्या : 738
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment

भावार्थ -
भा० = (२) हे इन्द्र ! ( ते ) = तेरा ( यः ) = जो ( स्वधाम् ) = स्व-अर्थात् अपने स्वरूप में धारणा करने के ( अनु ) = अनन्तर ( असत् ) = प्रकट होता है ( सुते ) = उस उत्पन्न आनन्द में तू हे आत्मन् ! ( तन्वं ) = अपने स्वरूप को ( नि यच्छ ) = नियमित कर, समर्पित कर । हे सोम्य ! सोमरस के पान करने योग्य आत्मन् ! वह ज्ञानरस ( त्वा ) = तुझको ( ममत्तु ) = अति आनन्दित करे ।

ऋषि | देवता | छन्द | स्वर - ऋषिः - विश्वामित्र:। देवता - इन्द्र:। स्वरः - षड्ज:।

इस भाष्य को एडिट करें
Top