Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 750
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
0

स꣡ यो꣢जते अरु꣣षा꣢ वि꣣श्व꣡भो꣢जसा꣣ स꣡ दु꣢द्रव꣣꣬त्स्वा꣢꣯हुतः । सु꣣ब्र꣡ह्मा꣢ य꣣ज्ञः꣢ सु꣣श꣢मी꣣ व꣡सू꣢नां दे꣣व꣢꣫ꣳ राधो꣣ ज꣡ना꣢नाम् ॥७५०॥

स्वर सहित पद पाठ

सः । यो꣣जते । अरुषा꣣ । वि꣡श्व꣡भो꣢जसा । वि꣣श्व꣢ । भो꣣जसा । सः꣢ । दु꣣द्रवत् । स्वा꣢हुतः । सु । आ꣣हुतः । सुब्र꣡ह्मा꣢ । सु꣣ । ब्र꣡ह्मा꣢꣯ । य꣣ज्ञः꣢ । सु꣣श꣡मी꣢ । सु꣣ । श꣡मी꣢꣯ । व꣡सू꣢꣯नाम् । दे꣣व꣡म् । रा꣡धः꣢꣯ । ज꣡ना꣢꣯नाम् ॥७५०॥


स्वर रहित मन्त्र

स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देवꣳ राधो जनानाम् ॥७५०॥


स्वर रहित पद पाठ

सः । योजते । अरुषा । विश्वभोजसा । विश्व । भोजसा । सः । दुद्रवत् । स्वाहुतः । सु । आहुतः । सुब्रह्मा । सु । ब्रह्मा । यज्ञः । सुशमी । सु । शमी । वसूनाम् । देवम् । राधः । जनानाम् ॥७५०॥

सामवेद - मन्त्र संख्या : 750
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment

भावार्थ -
भा० = ( २ ) ( सः ) = वह परमात्मा ( अरुषा ) = दीप्तिमान्, ( विश्वभोजसा ) = विश्व, समस्त संसार का भोग कराने हारे पालक सूर्य और पृथिवी दोनों को ( योजते ) = नियुक्त करता है । वह ( स्वाहुतः ) = उत्तम रूप से कीर्त्तित परमात्मा ही ( दुद्रुवत् ) = सर्वत्र व्यापक हैं । वही ( सुब्रह्मा ) = उत्तम ज्ञानवान्, सबका उत्पादक है और वही ( यज्ञः) = महादानी, यज्ञस्वरूप, ( सुशमी ) = उत्तम शान्त गुण सम्पन्न है । ( वसूनां ) = वास करने हारे ( जनानां ) = जन्तुओं के ( राध: देवं ) = उस आराधनीय देव की उपासना करो ।

ऋषि | देवता | छन्द | स्वर - ऋषिः - वामदेव:। देवता - अग्नि:। छंद: - वृहती । स्वरः - मध्यम: ।

इस भाष्य को एडिट करें
Top