Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 761
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
0
उ꣡प꣢ शिक्षापत꣣स्थु꣡षो꣢ भि꣣य꣢स꣣मा꣡ धे꣢हि꣣ श꣡त्र꣢वे । प꣡व꣢मान वि꣣दा꣢ र꣣यि꣢म् ॥७६१॥
स्वर सहित पद पाठउ꣡प꣢꣯ । शि꣣क्ष । अपतस्थु꣡षः꣢ । अ꣣प । तस्थु꣡षः꣢ । भि꣣य꣡स꣢म् । आ । धे꣣हि । श꣡त्र꣢꣯वे । प꣡व꣢꣯मान । वि꣣दाः꣢ । र꣣यि꣢म् ॥७६१॥
स्वर रहित मन्त्र
उप शिक्षापतस्थुषो भियसमा धेहि शत्रवे । पवमान विदा रयिम् ॥७६१॥
स्वर रहित पद पाठ
उप । शिक्ष । अपतस्थुषः । अप । तस्थुषः । भियसम् । आ । धेहि । शत्रवे । पवमान । विदाः । रयिम् ॥७६१॥
सामवेद - मन्त्र संख्या : 761
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( १ ) हे ( पवमान ) = पावन करने वाले ! हे ( सोम ) = ऐश्वर्यवन् ! ( अपतस्थुषः ) = नीचवृत्ति से स्थिति रखने हारों को ( उपशिक्ष ) = शिक्षा दो कि वे अपनी बुरी वृत्ति को छोड़कर भले मार्ग में आवें । ( शत्रवे ) = शत्रु को ( भियसम् ) = भय ( आधेहि ) = दिलावो । हे प्रभो ! ( रयिम् ) = धन को ( विदा ) = प्राप्त कराओ ।
अग्निर्ऋषिः पवमानः । ऐ० २ । ३७ ॥ प्राणो वै पवमानः ।। श० २ । २ । १ । ६।। आत्मा वै पवमानः । तां ० ७ । ३। ७ ।। पुष्टं वै रयिः । श० २ । ३ । ७ । १३ । वीर्यं वै रयिः । श० १३ । १४ । २ । १३ ।। पशवो वै रयिः ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - असित: काश्यपो अमहीयुर्वा । देवता -सोम:। छन्द: - गायत्री। स्वरः - षड्ज:।
इस भाष्य को एडिट करें