Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 760
ऋषिः - मेधातिथिः काण्वः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
0
दु꣣हानः꣢ प्र꣣त्न꣡मित्पयः꣢꣯ प꣣वि꣢त्रे꣣ प꣡रि꣢ षिच्यसे । क्र꣡न्दं꣢ दे꣣वा꣡ꣳ अ꣢जीजनः ॥७६०॥
स्वर सहित पद पाठदुहानः꣢ । प्र꣡त्न꣢म् । इत् । प꣡यः꣢꣯ । प꣣वि꣡त्रे꣢ । प꣡रि꣢꣯ । सि꣣च्यसे । क्र꣡न्द꣢꣯न । दे꣣वा꣢न् । अ꣣जीजनः ॥७६०॥
स्वर रहित मन्त्र
दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यसे । क्रन्दं देवाꣳ अजीजनः ॥७६०॥
स्वर रहित पद पाठ
दुहानः । प्रत्नम् । इत् । पयः । पवित्रे । परि । सिच्यसे । क्रन्दन । देवान् । अजीजनः ॥७६०॥
सामवेद - मन्त्र संख्या : 760
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = (३) हे सोम ! ( प्रत्नम् इत् ) = पुराने, अनादिकाल से चले आये ( पयः ) = प्राण, जीवन को ही ( दुहानः ) = रस या जीवनरूप में दुहता हुआ तू ( पवित्रे ) = पवित्र करने हारे प्राण और अपान या परम पावन ज्ञान के द्वारा ही ( परि सिच्यसे ) = पवित्र किया जाता है । ( ऋन्दन् ) = शब्द करता हुआ, 'सोहं' का नाद करता हुआ या 'ओं ' का नाद करता हुआ तू ( देवान् ) = इन्द्रियगण को ( अजीजन:) = प्रकट करता है ।
प्राणाः पयः ।। शत० ६ । ५ । ४ । १५ । और ९२ । ३ । ३ । ३१ । अन्तर्हितमिव वा एतद् यत् पयः । ताण्डय० ८ । ९ । ३ ।
टिप्पणी -
७६० —'अजीजनत्' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - असित: काश्यपो अमहीर्युवा । देवता - सोम:। छन्द: - गायत्री। स्वरः - षड्ज:।
इस भाष्य को एडिट करें