Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 775
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
0

प꣡व꣢स्व वा꣣चो꣡ अ꣢ग्रि꣣यः꣡ सोम꣢꣯ चि꣣त्रा꣡भि꣢रू꣣ति꣡भिः꣢ । अ꣣भि꣡ विश्वा꣢꣯नि꣣ का꣡व्या꣢ ॥७७५॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । वा꣣चः꣢ । अ꣣ग्रियः꣢ । सो꣡म꣢꣯ । चि꣣त्रा꣡भिः꣢ । ऊति꣡भिः꣢ । अ꣣भि꣢ । वि꣡श्वा꣢꣯नि । का꣡व्या꣢꣯ ॥७७५॥


स्वर रहित मन्त्र

पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः । अभि विश्वानि काव्या ॥७७५॥


स्वर रहित पद पाठ

पवस्व । वाचः । अग्रियः । सोम । चित्राभिः । ऊतिभिः । अभि । विश्वानि । काव्या ॥७७५॥

सामवेद - मन्त्र संख्या : 775
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment

भावार्थ -
भा० = ( १ ) हे सोम ! सबके प्रेरक ! आप अपनी (चित्राभिः ) = पूजनीय ( ऊतिभिः ) = शक्तियों और रक्षा-कार्यों और ज्ञानों सहित ( वाचः ) = हमें वेदवाणियां (पवस्व ) = प्राप्त कराते हो । और ( विश्वानि ) = समस्त ( काव्या ) = क्रान्तदर्शी, मेधावी पुरुषों की वाणियों के ( अभि ) = साक्षात् वाच्य हो ।

ऋषि | देवता | छन्द | स्वर - ऋषिः जमदग्नि: । देवता - पवमान: सोम:। छन्दः - गायत्री । स्वरः - षड्ज: ।

इस भाष्य को एडिट करें
Top