Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 80
ऋषिः - पायुर्भारद्वाजः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आग्नेयं काण्डम्
0
स꣣ना꣡द꣢ग्ने मृणसि यातु꣣धा꣢ना꣣न्न꣢ त्वा꣣ र꣡क्षा꣢ꣳसि꣣ पृ꣡त꣢नासु जिग्युः । अ꣡नु꣢ दह स꣣ह꣡मू꣢रान्क꣣या꣢दो꣣ मा꣡ ते꣢ हे꣣त्या꣡ मु꣢क्षत꣣ दै꣡व्या꣢याः ॥८०॥
स्वर सहित पद पाठस꣣ना꣢त् । अ꣣ग्ने । मृणसि । यातुधा꣡ना꣢न् । या꣣तु । धा꣡ना꣢꣯न् । न । त्वा꣣ । र꣡क्षाँ꣢꣯सि । पृ꣡त꣢꣯नासु । जि꣣ग्युः । अ꣡नु꣢꣯ । द꣣ह । सह꣡मू꣢रान् । स꣣ह꣢ । मू꣣रान् । क꣣या꣡दः꣢ । क꣣य । अ꣡दः꣢꣯ । मा । ते꣣ । हेत्याः꣢ । मु꣣क्षत । दै꣡व्या꣢꣯याः ॥८०॥
स्वर रहित मन्त्र
सनादग्ने मृणसि यातुधानान्न त्वा रक्षाꣳसि पृतनासु जिग्युः । अनु दह सहमूरान्कयादो मा ते हेत्या मुक्षत दैव्यायाः ॥८०॥
स्वर रहित पद पाठ
सनात् । अग्ने । मृणसि । यातुधानान् । यातु । धानान् । न । त्वा । रक्षाँसि । पृतनासु । जिग्युः । अनु । दह । सहमूरान् । सह । मूरान् । कयादः । कय । अदः । मा । ते । हेत्याः । मुक्षत । दैव्यायाः ॥८०॥
सामवेद - मन्त्र संख्या : 80
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे अग्ने ! परंसतापकारिन् तू ( सनात् ) = प्राचीनकाल से ( यातुधानान् ) = दुष्ट पुरुषों को ( मृणसि ) = पीड़ित, दण्डित करता रहा है । ( पृतनासु ) = सेना संग्रामों में ( रक्षांसि ) = राक्षस लोग ( न त्वा ) = तुझको कभी भी नहीं ( जिग्युः ) = जीत सके हैं । ( मूरान् ) = मूढ़ ( कयाद:१ ) = ऋव्याद -कच्चा मांस खाने वाले राक्षसों को ( सह ) = एक ही साथ तू ( अनु दह ) = तेज से भस्म कर डाल । वे ( ते ) = तेरी ( दैव्यायाः ) = दिव्यगुणों से युक्त ( हेत्या ) = शस्त्र की धार से ( मा मुक्षत ) = न बच पावें ।
टिप्पणी -
८० - 'ऋव्यादो' इति ऋ० ।
१. कयाद् | रेफवकारयोश्छन्दसि लोपः ( स०सा० )
ऋषि | देवता | छन्द | स्वर -
ऋषिः - पायु: । छन्द: - त्रिष्टुभ । देवता :- अग्नि: ।
इस भाष्य को एडिट करें