Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 89
ऋषिः - गोपवन आत्रेयः
देवता - अग्निः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आग्नेयं काण्डम्
0
अ꣡ग꣢न्म वृत्र꣣ह꣡न्त꣢मं꣣ ज्ये꣡ष्ठ꣢म꣣ग्नि꣡मान꣢꣯वम् । य꣡ स्म꣢ श्रु꣣त꣡र्व꣢न्ना꣣र्क्षे꣢ बृ꣣ह꣡द꣢नीक इ꣣ध्य꣡ते꣢ ॥८९॥
स्वर सहित पद पाठअ꣡ग꣢꣯न्म । वृ꣣त्रह꣡न्त꣢मम् । वृ꣣त्र । ह꣡न्त꣢꣯मम् । ज्ये꣡ष्ठ꣢꣯म् । अ꣣ग्नि꣢म् । आ꣡न꣢꣯वम् । यः । स्म꣣ । श्रुत꣡र्व꣢न् । आ꣣र्क्षे꣢ । बृ꣣ह꣡द꣢नीकः । बृ꣣ह꣢त् । अ꣣नीकः । इध्य꣡ते꣢ ॥८९॥
स्वर रहित मन्त्र
अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् । य स्म श्रुतर्वन्नार्क्षे बृहदनीक इध्यते ॥८९॥
स्वर रहित पद पाठ
अगन्म । वृत्रहन्तमम् । वृत्र । हन्तमम् । ज्येष्ठम् । अग्निम् । आनवम् । यः । स्म । श्रुतर्वन् । आर्क्षे । बृहदनीकः । बृहत् । अनीकः । इध्यते ॥८९॥
सामवेद - मन्त्र संख्या : 89
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( वृत्रहन्तमं ) = विध्न उपद्रव और यज्ञविनाशक दुष्ट जीवों को नाश करने वाले, ( ज्येष्ठं ) = सब से अधिक श्रेष्ठ, प्रशंसा करने योग्य,( आनवं ) = मनुष्यों के हितकारी, ( अग्निं ) = अग्नि परमेश्वर और आत्मा को ( अगन्म ) = हम प्राप्त हों ( यः ) जो अग्नि ( आर्क्षे१ ) = नक्षत्र लोकों से और ज्ञानेन्द्रियगण से सम्पन्न, ( श्रुतर्वन् ) = बड़े लोकों और प्राणेन्द्रियों से युक्त देह में और भौतिक बडी २ शक्तियों से युक्त ब्रह्माण्ड में ( बृहदनीकः ) = प्राणमय बलों और विशाल पंचभूतों के बल से युक्त होकर ( इध्यते ) = प्रकाशित या जीवित, जागृत रहता है ।
टिप्पणी -
८९.-‘आगन्म' इति ऋ० । 'यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते' इति ऋ० ।
१. ऋषति इति ऋक्षम् । ऋषतेरौणादिकः सः । उ० ३ । ६६ । इन्द्रियम् । ऋषेरिन्द्रियत्वं बृहदारण्यकोपनिषदि सुस्पष्टम् सप्तर्षिव्याख्याने ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - गोपवन:।
छन्द: - अनुष्टुप् ।
इस भाष्य को एडिट करें