Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 91
ऋषिः - अग्निस्तापसः
देवता - विश्वेदेवाः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आग्नेयं काण्डम्
0
सो꣢म꣣ꣳ रा꣡जा꣢नं꣣ व꣡रु꣢णम꣣ग्नि꣢म꣣न्वा꣡र꣢भामहे । आ꣣दित्यं꣢꣫ विष्णु꣣ꣳ सू꣡र्यं꣢ ब्र꣣ह्मा꣡णं꣢ च꣣ बृ꣢ह꣣स्प꣡ति꣢म् ॥९१॥
स्वर सहित पद पाठसो꣡म꣢꣯म् । रा꣡जा꣢꣯नम् । व꣡रु꣢꣯णम् । अ꣣ग्नि꣢म् । अ꣣न्वा꣡र꣢भामहे । अ꣣नु । आ꣡र꣢꣯भामहे । आ꣣दित्य꣢म् । आ꣣ । दित्य꣢म् । वि꣡ष्णु꣢꣯म् । सू꣡र्य꣢꣯म् । ब्र꣣ह्मा꣡ण꣢म् । च꣣ । बृ꣡हः꣢꣯ । प꣡ति꣢꣯म् ॥९१॥
स्वर रहित मन्त्र
सोमꣳ राजानं वरुणमग्निमन्वारभामहे । आदित्यं विष्णुꣳ सूर्यं ब्रह्माणं च बृहस्पतिम् ॥९१॥
स्वर रहित पद पाठ
सोमम् । राजानम् । वरुणम् । अग्निम् । अन्वारभामहे । अनु । आरभामहे । आदित्यम् । आ । दित्यम् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहः । पतिम् ॥९१॥
सामवेद - मन्त्र संख्या : 91
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हम ( सोमं ) = शान्तिदायक, सब जगत् के प्रेरक और उत्पादक ( राजानं ) = प्रकाशमान, ( वरुणं ) = सब पापों के निवारक ( अग्निं ) = ज्ञानस्वरूप, सन्मार्ग के नेता परमेश्वर को ( अनु आ -रभामहे ) = प्रतिदिन स्मरण करते हैं । ( च ) = और ( आदित्यं ) = सब रसों के ग्रहण करने हारे, अखण्ड, ( विष्णुं ) = सर्वत्र व्यापक ( सूर्यं ) = सब के प्रेरक, सर्वप्रकाशक, ( ब्रह्माणं ) = सब से महान् ज्ञान के भण्डार ( बृहस्पतिं ) = वेदवाणी के स्वामी को नित्य स्मरण करते हैं ।
टिप्पणी -
९१ –'सोमं राजानमवसेऽग्निं गीर्भिहवामहे । आदित्यान्० ' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - अग्निस्तापसः।
देवता - विश्वेदेवाः।
छन्दः - अनुष्टुप् ।
इस भाष्य को एडिट करें