Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 932
ऋषिः - रेभः काश्यपः
देवता - इन्द्रः
छन्दः - उपरिष्टाद्बृहती
स्वरः - मध्यमः
काण्ड नाम -
0
स꣡मु꣢ रे꣣भा꣡सो꣢ अस्वर꣣न्नि꣢न्द्र꣣ꣳ सो꣡म꣢स्य पी꣣त꣡ये꣢ । स्वः꣢꣯ पति꣣र्य꣡दी꣢ वृ꣣धे꣢ धृ꣣त꣡व्र꣢तो꣣ ह्यो꣡ज꣢सा꣣ स꣢मू꣣ति꣡भिः꣢ ॥९३२॥
स्वर सहित पद पाठसम् । उ꣣ । रेभा꣡सः꣢ । अ꣣स्वरन् । इ꣡न्द्र꣢꣯म् । सो꣡म꣢꣯स्य । पी꣣त꣡ये꣢ । स्वः꣢पतिः । स्वा३रि꣡ति꣢ । प꣣तिः । य꣡दि꣢꣯ । वृ꣣धे꣢ । धृ꣣त꣡व्र꣢तः । धृ꣣त꣢ । व्र꣣तः । हि꣢ । ओ꣡ज꣢꣯सा । सम् । ऊ꣣ति꣡भिः꣢ ॥९३२॥
स्वर रहित मन्त्र
समु रेभासो अस्वरन्निन्द्रꣳ सोमस्य पीतये । स्वः पतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः ॥९३२॥
स्वर रहित पद पाठ
सम् । उ । रेभासः । अस्वरन् । इन्द्रम् । सोमस्य । पीतये । स्वःपतिः । स्वा३रिति । पतिः । यदि । वृधे । धृतव्रतः । धृत । व्रतः । हि । ओजसा । सम् । ऊतिभिः ॥९३२॥
सामवेद - मन्त्र संख्या : 932
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषय - missing
भावार्थ -
(रेभासः) स्तुति करने हारे, गायक, विद्वान् लोग (सोमस्य) आनन्दरूप सोमरस के (पीतये) पान करने के लिये (इन्द्रं उ) इस आत्मा को लक्ष्य करके ही (सम् अस्वरन) एकत्र होकर गान करते हैं। (यद् ई) और जब (धृतव्रतः) सब को धारण करने वाला आत्मा (वृधे) बढ़ता है, शक्तिशाली और उन्नत होता है तब ही वह (ओजसा) अपने तेज से (ऊतिभिः) अपने बलशील, प्राणों सहित (सं) एक साथ वृद्धि को प्राप्त होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥
इस भाष्य को एडिट करें