Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 97
ऋषिः - दीर्घतमा औचथ्यः देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - आग्नेयं काण्डम्
0

पु꣣रु꣡ त्वा꣢ दाशि꣣वा꣡ꣳ वो꣢चे꣣ऽरि꣡र꣢ग्ने꣣ त꣡व꣢ स्वि꣣दा꣢ । तो꣣द꣡स्ये꣢व शर꣣ण꣢꣫ आ म꣣ह꣡स्य꣢ ॥९७॥

स्वर सहित पद पाठ

पु꣣रु꣢ । त्वा꣣ । दाशिवा꣢न् । वो꣣चे । अरिः꣢ । अ꣣ग्ने । त꣡व꣢꣯ । स्वि꣣त् । आ꣢ । तो꣣द꣡स्य꣢ । इ꣣व शरणे꣢ । आ । म꣣ह꣡स्य꣢ ॥९७॥


स्वर रहित मन्त्र

पुरु त्वा दाशिवाꣳ वोचेऽरिरग्ने तव स्विदा । तोदस्येव शरण आ महस्य ॥९७॥


स्वर रहित पद पाठ

पुरु । त्वा । दाशिवान् । वोचे । अरिः । अग्ने । तव । स्वित् । आ । तोदस्य । इव शरणे । आ । महस्य ॥९७॥

सामवेद - मन्त्र संख्या : 97
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment

भावार्थ -

भा० = हे अग्ने ! तू ( दाशिवान् ) = नाना प्रकार के पदार्थों को देने हारा ( अरि:१  ) = ईश्वर है । अतः मैं ( तव स्वित् ) = तेरी ही ( पुरु आ  वोचे ) = बहुत अधिक स्तुति करता हूं। और ( महस्य ) = बड़े ( तोदस्य इव२   ) = गृहस्थ के आश्रय में सेवक के समान तेरे ही ( शरणे आ ) = शरण में आता हूं ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - दीर्घतमा:।

छन्दः - उष्णिक् । 

इस भाष्य को एडिट करें
Top