Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 97
ऋषिः - दीर्घतमा औचथ्यः
देवता - अग्निः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - आग्नेयं काण्डम्
0
पु꣣रु꣡ त्वा꣢ दाशि꣣वा꣡ꣳ वो꣢चे꣣ऽरि꣡र꣢ग्ने꣣ त꣡व꣢ स्वि꣣दा꣢ । तो꣣द꣡स्ये꣢व शर꣣ण꣢꣫ आ म꣣ह꣡स्य꣢ ॥९७॥
स्वर सहित पद पाठपु꣣रु꣢ । त्वा꣣ । दाशिवा꣢न् । वो꣣चे । अरिः꣢ । अ꣣ग्ने । त꣡व꣢꣯ । स्वि꣣त् । आ꣢ । तो꣣द꣡स्य꣢ । इ꣣व शरणे꣢ । आ । म꣣ह꣡स्य꣢ ॥९७॥
स्वर रहित मन्त्र
पुरु त्वा दाशिवाꣳ वोचेऽरिरग्ने तव स्विदा । तोदस्येव शरण आ महस्य ॥९७॥
स्वर रहित पद पाठ
पुरु । त्वा । दाशिवान् । वोचे । अरिः । अग्ने । तव । स्वित् । आ । तोदस्य । इव शरणे । आ । महस्य ॥९७॥
सामवेद - मन्त्र संख्या : 97
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे अग्ने ! तू ( दाशिवान् ) = नाना प्रकार के पदार्थों को देने हारा ( अरि:१ ) = ईश्वर है । अतः मैं ( तव स्वित् ) = तेरी ही ( पुरु आ वोचे ) = बहुत अधिक स्तुति करता हूं। और ( महस्य ) = बड़े ( तोदस्य इव२ ) = गृहस्थ के आश्रय में सेवक के समान तेरे ही ( शरणे आ ) = शरण में आता हूं ।
टिप्पणी -
९७–‘दाश्वान्' इति ऋ० ।
१. अरिरमित्र ऋच्छतेः । ईश्वरोप्यरिरेतस्मादेव निरु० ( ५ । २ । २ । ) अरिरीश्वर इति मा० वि० । सेवकः इति सा०।
२. तोद : गृहस्थ : इति मा० वि० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - दीर्घतमा:।
छन्दः - उष्णिक् ।
इस भाष्य को एडिट करें