अथर्ववेद - काण्ड 16/ सूक्त 8/ मन्त्र 32
सूक्त - दुःस्वप्ननासन
देवता - आसुरी पङ्क्ति
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
समृ॒त्योःपड्वी॑शा॒त्पाशा॒न्मा मो॑चि ॥
स्वर सहित पद पाठस: । मृ॒त्यो: । पड्वी॑शात् । पाशा॑त् । मा । मो॒चि॒ ॥८.३२॥
स्वर रहित मन्त्र
समृत्योःपड्वीशात्पाशान्मा मोचि ॥
स्वर रहित पद पाठस: । मृत्यो: । पड्वीशात् । पाशात् । मा । मोचि ॥८.३२॥
अथर्ववेद - काण्ड » 16; सूक्त » 8; मन्त्र » 32
विषय - विजयोत्तर शत्रुदमन।
भावार्थ -
(जितम्० इत्यादि) पूर्ववत्। (तस्मादमुम्० इत्यादि) पूर्ववत् (सः मृत्योः) वह मृत्यु के (पड्वीशात्) चरण में पड़ने वाले (पाशात्) पाश से (मा मोचि) छूटने न पावे। (तस्य इदं वर्च० इत्यादि) पूर्ववत् ऋचा १-४॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-२७ (प्र०) एकपदा यजुर्बाह्मनुष्टुभः, १-२७ (द्वि०) निचृद् गायत्र्यः, १ तृ० प्राजापत्या गायत्री, १-२७ (च०) त्रिपदाः प्राजापत्या स्त्रिष्टुभः, १-४, ९, १७, १९, २४ आसुरीजगत्य:, ५, ७, ८, १०, ११, १३, १८ (तृ०) आसुरीत्रिष्टुभः, ६, १२, १४, १६, २०, २३, २६ आसुरीपंक्तयः, २४, २६ (तृ०) आसुरीबृहत्यौ, त्रयस्त्रिशदृचमष्टमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें