Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 8/ मन्त्र 32
    सूक्त - दुःस्वप्ननासन देवता - आसुरी पङ्क्ति छन्दः - यम सूक्तम् - दुःख मोचन सूक्त

    समृ॒त्योःपड्वी॑शा॒त्पाशा॒न्मा मो॑चि ॥

    स्वर सहित पद पाठ

    स: । मृ॒त्यो: । पड्वी॑शात् । पाशा॑त् । मा । मो॒चि॒ ॥८.३२॥


    स्वर रहित मन्त्र

    समृत्योःपड्वीशात्पाशान्मा मोचि ॥

    स्वर रहित पद पाठ

    स: । मृत्यो: । पड्वीशात् । पाशात् । मा । मोचि ॥८.३२॥

    अथर्ववेद - काण्ड » 16; सूक्त » 8; मन्त्र » 32

    भावार्थ -
    (जितम्० इत्यादि) पूर्ववत्। (तस्मादमुम्० इत्यादि) पूर्ववत् (सः मृत्योः) वह मृत्यु के (पड्वीशात्) चरण में पड़ने वाले (पाशात्) पाश से (मा मोचि) छूटने न पावे। (तस्य इदं वर्च० इत्यादि) पूर्ववत् ऋचा १-४॥

    ऋषि | देवता | छन्द | स्वर - १-२७ (प्र०) एकपदा यजुर्बाह्मनुष्टुभः, १-२७ (द्वि०) निचृद् गायत्र्यः, १ तृ० प्राजापत्या गायत्री, १-२७ (च०) त्रिपदाः प्राजापत्या स्त्रिष्टुभः, १-४, ९, १७, १९, २४ आसुरीजगत्य:, ५, ७, ८, १०, ११, १३, १८ (तृ०) आसुरीत्रिष्टुभः, ६, १२, १४, १६, २०, २३, २६ आसुरीपंक्तयः, २४, २६ (तृ०) आसुरीबृहत्यौ, त्रयस्त्रिशदृचमष्टमं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top