Loading...
अथर्ववेद > काण्ड 20 > सूक्त 102

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 102/ मन्त्र 3
    सूक्त - विश्वामित्रः देवता - अग्निः छन्दः - गायत्री सूक्तम् - सूक्त-१०२

    वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि। अग्ने॒ दीद्य॑तं बृ॒हत् ॥

    स्वर सहित पद पाठ

    वृष॑णम् । त्वा॒ । व॒यम् । वृ॒ष॒न् । वृष॑ण: । सम् । इ॒धी॒म॒हि ॥ अग्ने॑ । दीद्य॑तम् । बृ॒हत् ॥१०२.३॥


    स्वर रहित मन्त्र

    वृषणं त्वा वयं वृषन्वृषणः समिधीमहि। अग्ने दीद्यतं बृहत् ॥

    स्वर रहित पद पाठ

    वृषणम् । त्वा । वयम् । वृषन् । वृषण: । सम् । इधीमहि ॥ अग्ने । दीद्यतम् । बृहत् ॥१०२.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 102; मन्त्र » 3

    भावार्थ -
    हे (वृषन्) समस्त सुखों के वर्षक ! हे (अग्ने) तेजस्विन् ! (वयं वृषणः) हम लोग स्वयं बलवान् होकर (वृषणम्) बलवान् (बृहत् दीद्यतम्) बहुत अधिक सूर्य के समान प्रकाशमान (त्वा) तुझ को (सम् इधीमहि) भली प्रकार प्रदीप्त और तेजस्वी बनाते हैं। तुझे प्रज्वलित करते हैं।

    ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः। अग्निर्देवता। गायत्र्यः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top