Loading...
अथर्ववेद > काण्ड 20 > सूक्त 123

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 123/ मन्त्र 2
    सूक्त - कुत्सः देवता - सूर्यः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१२३

    तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑। अ॑न॒न्तम॒न्यद्रुश॑दस्य॒ प्राजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥

    स्वर सहित पद पाठ

    तत् । मि॒त्रस्य॑ । वरु॑णस्य । अ॒भि॒ऽचक्षे॑ । सूर्य॑: । रू॒पम् । कृ॒णु॒ते॒ । द्यौ: । उ॒पऽस्थे॑ ॥ अ॒न॒न्तम् । अ॒न्यत् । रुश॑त् । अ॒स्य॒ । पाज॑: । कृ॒ष्णम् । अ॒न्यत् । ह॒रित॑: । सम् । भ॒र॒न्ति॒ ॥१२३॥


    स्वर रहित मन्त्र

    तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे। अनन्तमन्यद्रुशदस्य प्राजः कृष्णमन्यद्धरितः सं भरन्ति ॥

    स्वर रहित पद पाठ

    तत् । मित्रस्य । वरुणस्य । अभिऽचक्षे । सूर्य: । रूपम् । कृणुते । द्यौ: । उपऽस्थे ॥ अनन्तम् । अन्यत् । रुशत् । अस्य । पाज: । कृष्णम् । अन्यत् । हरित: । सम् । भरन्ति ॥१२३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 123; मन्त्र » 2

    भावार्थ -
    (सूर्यः) सूर्य (द्योः उपस्थे) आकाश के बीच में स्थित होकर भी (मित्रस्य) ‘मित्र’ नाम प्राण वायु और (वरुणस्य) वरुण अर्थात् मेघ के भी (रूपं) रूप को (अभिचक्षे) साक्षात् स्वयं ही (कृणुते) करता है। और (अस्य) इसका (अनन्तम्) अनन्त (रुशत्) दीप्तिमान् (पाजः) तेज या किरण (अन्यत्) और है. और (कृष्णम्) आकर्षण करने वाला बल (अन्यत्) अन्य है. जिसको (हरितः) हरणशील किरणें और लोकों को धारण करने वाली दिशाएं और गतिशील लोक (सं भरन्ति) धारण करते हैं।

    ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। सूर्यो देवता। त्रिष्टुभौ। द्व्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top