Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 32/ मन्त्र 1
आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम्। प्र प॒स्त्यमसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥
स्वर सहित पद पाठआ । रोद॑सी॒ इति॑ । हर्य॑माण: । म॒हि॒ऽत्वा । नव्य॑म्ऽनव्यम् । ह॒र्य॒सि॒ । मन्म॑ ।नु । प्रि॒यम् ॥ प्र । प॒स्त्य॑म् । अ॒सु॒र॒ । ह॒र्य॒तम् । गो: । आ॒वि: । कृ॒धि॒ । हर॑ये । सूर्या॑य ॥३२.१॥
स्वर रहित मन्त्र
आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम्। प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥
स्वर रहित पद पाठआ । रोदसी इति । हर्यमाण: । महिऽत्वा । नव्यम्ऽनव्यम् । हर्यसि । मन्म ।नु । प्रियम् ॥ प्र । पस्त्यम् । असुर । हर्यतम् । गो: । आवि: । कृधि । हरये । सूर्याय ॥३२.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 32; मन्त्र » 1
विषय - परमेश्वर की स्तुति।
भावार्थ -
हे (इन्द्र) इन्द्र ! परमेश्वर (महित्वा) अपने महान् सामर्थ्य से (रोदसी) आकाश और पृथिवी को (आ हर्यमाणः) व्यापता हुआ तू (नव्यं नव्यम्) सदा नये से नये (प्रियम्) अतिप्रियं (मन्म) मनन करने योग्य गुण को (हर्यसि) प्रकट करता है। हे (असुर) शक्तिमान् बलवन् ! (सूर्याय) सूर्य के समान तेजस्वी (हरये) ज्ञानी पुरुष के लिये (गोः) वेदवाणी के (हर्यतं) कमनीय (पस्त्यम्) एकमात्र आश्रय ज्ञान के निधि को (आविः कृधि) प्रकट कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वरुः सर्वहरिवेन्द्रः। हरिस्तुतिः। १ जगती। २, ३ त्रिष्टुभौ। तृचं सूक्तम्॥
इस भाष्य को एडिट करें