Loading...
अथर्ववेद > काण्ड 6 > सूक्त 125

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 125/ मन्त्र 3
    सूक्त - अथर्वा देवता - वनस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - वीर रथ सूक्त

    इन्द्र॒स्यौजो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑। स इ॒मां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥

    स्वर सहित पद पाठ

    इन्द्र॑स्य । ओज॑: । म॒रुता॑म् । अनी॑कम् । मि॒त्रस्य॑ । गर्भ॑: । वरु॑णस्य । नाभि॑: । स: । इ॒माम् । न॒: । ह॒व्यऽदा॑तिम् । जु॒षा॒ण: । देव॑ । र॒थ॒ । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ ॥१२५३॥


    स्वर रहित मन्त्र

    इन्द्रस्यौजो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः। स इमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥

    स्वर रहित पद पाठ

    इन्द्रस्य । ओज: । मरुताम् । अनीकम् । मित्रस्य । गर्भ: । वरुणस्य । नाभि: । स: । इमाम् । न: । हव्यऽदातिम् । जुषाण: । देव । रथ । प्रति । हव्या । गृभाय ॥१२५३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 125; मन्त्र » 3

    भावार्थ -
    (देव) हे व्यवहार के साधन ! (रथ) हे रमणीय शरीर ! (इन्द्रस्य ओजः) इन्द्र, आत्मा का तू बल है (मरुताम् अनीकम्) सब प्राणों का तू प्राण है, आधार है। (मित्रस्य गर्भः) मरण से रक्षा करने वाले ‘मित्र’ प्राण को तू अपने भीतर ग्रहण करने वाला है, (वरुणस्य) सब से श्रेष्ठ वरुण परमात्मा का (नाभिः) तू बन्धु है, तू (इमाम्) इस (नः) हमारी (हव्य ददातिम्) अन्न रूप भेंट को (जुषाणः) सेवन करता हुआ (हव्या) समस्त हव्य, आदान करने योग्य क्रिया सामर्थ्यों को (प्रतिगृभाय) स्वीकार कर।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः वनस्पतिर्देवता। १, ३ त्रिष्टुभौ, २ जगती। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top