Loading...
अथर्ववेद > काण्ड 6 > सूक्त 137

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 137/ मन्त्र 2
    सूक्त - वीतहव्य देवता - नितत्नीवनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - केशवर्धन सूक्त

    अ॒भीशु॑ना॒ मेया॑ आसन्व्या॒मेना॑नु॒मेयाः॑। केशा॑ न॒डा इ॑व वर्धन्तां शी॒र्ष्णस्ते॑ असि॒ताः परि॑ ॥

    स्वर सहित पद पाठ

    अ॒भीशु॑ना: । मेया॑: । आ॒स॒न् । वि॒ऽआ॒मेन॑ । अ॒नु॒ऽमेया॑: । केशा॑: । न॒डा:ऽइ॑व । व॒र्ध॒न्ता॒म् । शी॒र्ष्ण: । ते॒ । अ॒सि॒ता: । परि॑ ॥१३७.२॥


    स्वर रहित मन्त्र

    अभीशुना मेया आसन्व्यामेनानुमेयाः। केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥

    स्वर रहित पद पाठ

    अभीशुना: । मेया: । आसन् । विऽआमेन । अनुऽमेया: । केशा: । नडा:ऽइव । वर्धन्ताम् । शीर्ष्ण: । ते । असिता: । परि ॥१३७.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 137; मन्त्र » 2

    भावार्थ -
    जो केश प्रथम (अभीशुना) अंगुली से (मेयाः आसन्) मापे जा सकते हैं वे ओषधि-सेवन के बाद बढ़कर (व्यामेन अनुमेयाः) फैले हाथों से मापे जा सकते हैं। वे (ते शीर्ष्णः) तेरे शिर के (असिताः) काले काले (केशाः) केश (नडाः इव) नरकुलों के समान (परि वर्धन्तां) खूब बढ़ें।

    ऋषि | देवता | छन्द | स्वर - केशवर्धनकामो वीतहव्योऽथर्वा ऋषिः। वनस्पतिर्देवता। अनुष्टुभौ। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top