Loading...
अथर्ववेद > काण्ड 7 > सूक्त 108

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 108/ मन्त्र 2
    सूक्त - भृगुः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    यो नः॑ सु॒प्ताञ्जाग्र॑तो वाभि॒दासा॒त्तिष्ठ॑तो वा॒ चर॑तो जातवेदः। वै॑श्वान॒रेण॑ स॒युजा॑ स॒जोषा॒स्तान्प्र॒तीचो॒ निर्द॑ह जातवेदः ॥

    स्वर सहित पद पाठ

    य: । न॒: । सु॒प्तान् । जाग्र॑त: । वा॒ । अ॒भि॒ऽदासा॑त् । तिष्ठ॑त: । वा॒ । चर॑त: । जा॒त॒ऽवे॒द॒: । वै॒श्वा॒न॒रेण॑ । स॒ऽयुजा॑ । स॒ऽजोषा॑: । तान् । प्र॒तीच॑: । नि: । द॒ह॒ । जा॒त॒ऽवे॒द॒: ॥११३.२॥


    स्वर रहित मन्त्र

    यो नः सुप्ताञ्जाग्रतो वाभिदासात्तिष्ठतो वा चरतो जातवेदः। वैश्वानरेण सयुजा सजोषास्तान्प्रतीचो निर्दह जातवेदः ॥

    स्वर रहित पद पाठ

    य: । न: । सुप्तान् । जाग्रत: । वा । अभिऽदासात् । तिष्ठत: । वा । चरत: । जातऽवेद: । वैश्वानरेण । सऽयुजा । सऽजोषा: । तान् । प्रतीच: । नि: । दह । जातऽवेद: ॥११३.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 108; मन्त्र » 2

    भावार्थ -
    (यः) जो मनुष्य या प्राणी (नः) हमें (सुप्तान्) सोते हुओं को या (जाग्रतः) जागते हुओं को (तिष्ठतः) खडे हुओं को या (चरतः) चलते हुओं को (अभि-दासात्) नष्ट करे या हम पर आक्रमण करे, तो हे (जात-वेदः) प्रज्ञावान् विद्वान् न्यायाधीश ! आप (वैश्वानरेण) समस्त प्रजाओं के नेता या उनके हितकारी राजा को (स-युजा) साथ लेकर (स-जोषाः) प्रजा के प्रति प्रेमभाव से उन (प्रतीचः) प्रतिकूल चलने वालों को (निःदह) सर्वथा अग्नि में भस्म कर डाल, उनका विनाश कर।

    ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। अग्निर्देवता। १ बृहतीगर्भा त्रिष्टुप्। २ त्रिष्टुप्। द्वयृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top