Loading...
अथर्ववेद > काण्ड 7 > सूक्त 112

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 112/ मन्त्र 2
    सूक्त - वरुणः देवता - आपः, वरुणः छन्दः - अनुष्टुप् सूक्तम् - पापनाशन सूक्त

    मु॒ञ्चन्तु॑ मा शप॒थ्या॒दथो॑ वरु॒ण्यादु॒त। अथो॑ य॒मस्य॒ पड्वी॑शा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ॥

    स्वर सहित पद पाठ

    मु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या᳡त् । अथो॒ इति॑ । व॒रु॒ण्या᳡त् । उ॒त । अथो॒ इति॑ । य॒मस्‍य॑ । पड्वी॑शात् । विश्व॑स्मात् । दे॒व॒ऽकि॒ल्बि॒षात् ॥११७.२॥


    स्वर रहित मन्त्र

    मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत। अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात् ॥

    स्वर रहित पद पाठ

    मुञ्चन्तु । मा । शपथ्यात् । अथो इति । वरुण्यात् । उत । अथो इति । यमस्‍य । पड्वीशात् । विश्वस्मात् । देवऽकिल्बिषात् ॥११७.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 112; मन्त्र » 2

    भावार्थ -
    व्याख्या देखो (का० ६ सू० ९६। २)। वे ही पूर्वोक्त दिव्य प्राणधाराएं (मा) मुझको (शपथ्यात्) परनिन्दा से उत्पन्न (अथो वारुण्यात्) और वरुण अर्थात् ईश्वर के प्रति दुर्विचार आदि से उत्पन्न पाप से (मुल्खन्तु) दूर करें, (अथो) और ये ही (यमस्य पड्वीशात्) मृत्यु की बेड़ियों से औौर (विश्वस्मात्) सब प्रकार के (देव किल्विषात्) विद्वानों के प्रति किये अपराध अथवा इन्द्रियों के बुरे आचरण से उत्पन्न पाप से मुक्त करें।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आपः वरुणश्च देवताः। १ भुरिक्। २ अनुष्टुप्। द्वयृचं सूक्तम्।

    इस भाष्य को एडिट करें
    Top