Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 12/ मन्त्र 3
ए॒षाम॒हं स॒मासी॑नानां॒ वर्चो॑ वि॒ज्ञान॒मा द॑दे। अ॒स्याः सर्व॑स्याः सं॒सदो॒ मामि॑न्द्र भ॒गिनं॑ कृणु ॥
स्वर सहित पद पाठए॒षाम् । अ॒हम् । स॒म्ऽआसी॑नानाम् । वर्च॑: । वि॒ऽज्ञान॑म् । आ । द॒दे॒ । अ॒स्या: । सर्व॑स्या: । स॒म्ऽसद॑: । माम् । इ॒न्द्र॒ । भ॒गिन॑म् । कृ॒णु॒ ॥१३.३॥
स्वर रहित मन्त्र
एषामहं समासीनानां वर्चो विज्ञानमा ददे। अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु ॥
स्वर रहित पद पाठएषाम् । अहम् । सम्ऽआसीनानाम् । वर्च: । विऽज्ञानम् । आ । ददे । अस्या: । सर्वस्या: । सम्ऽसद: । माम् । इन्द्र । भगिनम् । कृणु ॥१३.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 12; मन्त्र » 3
विषय - सभा समिति बनाने का उपदेश।
भावार्थ -
(एषाम्) इन (सम्-आसीनानाम्) एकत्र होकर सभा में विराजमान विद्वान् पुरुषों, पदाधिकारियों, एवं प्रजा के प्रतिनिधियों के (वि-ज्ञानम्) विशेष ज्ञान और (वर्चः) बलको (अहम्) मैं उनकी सम्मति लेकर (आ ददे) स्वयं प्राप्त करता हूं। हे (इन्द्र) परमैश्वर्यवान् राजन् प्रभो ! (अस्याः सर्वस्याः) इस समस्त (संसदः) सभा के (भगिनम्) ऐश्वर्य का स्वामी (माम्) मुझे (कृणु) बना।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शौनक ऋषिः। सभा देवता। १, २ सरस्वती। ३ इन्द्रः। ४ मन्त्रोक्तं मनो देवता। अनुष्टुप्छन्दः। चतृर्ऋचं सूक्तम्।
इस भाष्य को एडिट करें