Loading...
अथर्ववेद > काण्ड 7 > सूक्त 42

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 42/ मन्त्र 2
    सूक्त - प्रस्कण्वः देवता - सोमारुद्रौ छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मद्विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम्। अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस॑त्त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥

    स्वर सहित पद पाठ

    सोमा॑रुद्रा । यु॒वम् । ए॒तानि॑ । अ॒स्मत् । विश्वा॑ । त॒नूषु॑ । भे॒ष॒जानि॑ । ध॒त्त॒म् । अव॑ । स्य॒त॒म् । मु॒ञ्चत॑म् । यत् । न॒: । अस॑त् । त॒नूषु॑ । ब॒ध्दम् । कृ॒तम् । एन॑: । अ॒स्मत् ॥४३.२॥


    स्वर रहित मन्त्र

    सोमारुद्रा युवमेतान्यस्मद्विश्वा तनूषु भेषजानि धत्तम्। अव स्यतं मुञ्चतं यन्नो असत्तनूषु बद्धं कृतमेनो अस्मत् ॥

    स्वर रहित पद पाठ

    सोमारुद्रा । युवम् । एतानि । अस्मत् । विश्वा । तनूषु । भेषजानि । धत्तम् । अव । स्यतम् । मुञ्चतम् । यत् । न: । असत् । तनूषु । बध्दम् । कृतम् । एन: । अस्मत् ॥४३.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 42; मन्त्र » 2

    भावार्थ -
    हे पूर्वोक्त (सोमारुद्रा) सोम और रुद्र (युवम्) आप दोनों (अस्मत्) हमारे (तनूषु) शरीरों में (विश्वा भेषजानि) सब प्रकार की ओषधियों का (धत्तम्) प्रयोग करो। और (यत्) जो कुछ (नः) हमारे (तनूषु) किया पाप, रोग या शरीरों में (कृतम् एनः) हमारा ही किया पाप, रोग या कुपथ्य (असत्) है उसको (अव स्यतम्) नष्ट करो और (अस्मत्) हम से उसे (अव मुञ्चतम्) छुड़ाओ।

    ऋषि | देवता | छन्द | स्वर - प्रस्कण्व ऋषिः। सोमरुद्रौ देवता। १, २ अनुष्टुभौ। द्वयृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top