Loading...
ऋग्वेद मण्डल - 10 के सूक्त 93 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 93/ मन्त्र 2
    ऋषिः - तान्वः पार्थ्यः देवता - विश्वेदेवा: छन्दः - भुरिगार्च्यनुष्टुप् स्वरः - गान्धारः

    य॒ज्ञेय॑ज्ञे॒ स मर्त्यो॑ दे॒वान्त्स॑पर्यति । यः सु॒म्नैर्दी॑र्घ॒श्रुत्त॑म आ॒विवा॑सत्येनान् ॥

    स्वर सहित पद पाठ

    य॒ज्ञेऽय॑ज्ञे । सः । मर्त्यः॑ । दे॒वान् । स॒प॒र्य॒ति॒ । यः । सु॒म्नैः । दी॒र्घ॒श्रुत्ऽत॑मः । आ॒ऽविवा॑साति । ए॒ना॒न् ॥


    स्वर रहित मन्त्र

    यज्ञेयज्ञे स मर्त्यो देवान्त्सपर्यति । यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान् ॥

    स्वर रहित पद पाठ

    यज्ञेऽयज्ञे । सः । मर्त्यः । देवान् । सपर्यति । यः । सुम्नैः । दीर्घश्रुत्ऽतमः । आऽविवासाति । एनान् ॥ १०.९३.२

    ऋग्वेद - मण्डल » 10; सूक्त » 93; मन्त्र » 2
    अष्टक » 8; अध्याय » 4; वर्ग » 26; मन्त्र » 2

    पदार्थः -
    (यज्ञे यज्ञे) प्रत्येकस्मिन् यज्ञे (सः-मर्त्यः-देवान् सपर्यति) स हि मनुष्यो दिव्यान् वाय्वादीन् पदार्थान् परिचरति स्वानुकूली करोति (यः) यः खलु (दीर्घश्रुत्तमः) दीर्घकालातिशयितशास्त्रश्रवणकृत् (सुम्नैः) सुखैः सम्पन्नो भवति (एनान्-आविवासति) एतान् समन्तात् परिचरति परित-उपयुक्तान् करोति ॥२॥

    इस भाष्य को एडिट करें
    Top