Loading...
ऋग्वेद मण्डल - 10 के सूक्त 95 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 95/ मन्त्र 3
    ऋषिः - पुरूरवा ऐळः देवता - उर्वशी छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहि॑: । अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ॥

    स्वर सहित पद पाठ

    इषुः॑ । न । श्रि॒ये । इ॒षु॒ऽधेः । अ॒स॒ना । गो॒ऽसाः । श॒त॒ऽसाः । न । रंहिः॑ । अ॒वीरे॑ । क्रतौ॑ । वि । द॒वि॒द्यु॒त॒त् । न । उरा॑ । न । मा॒युम् । चि॒त॒य॒न्त॒ । धुन॑यः ॥


    स्वर रहित मन्त्र

    इषुर्न श्रिय इषुधेरसना गोषाः शतसा न रंहि: । अवीरे क्रतौ वि दविद्युतन्नोरा न मायुं चितयन्त धुनयः ॥

    स्वर रहित पद पाठ

    इषुः । न । श्रिये । इषुऽधेः । असना । गोऽसाः । शतऽसाः । न । रंहिः । अवीरे । क्रतौ । वि । दविद्युतत् । न । उरा । न । मायुम् । चितयन्त । धुनयः ॥ १०.९५.३

    ऋग्वेद - मण्डल » 10; सूक्त » 95; मन्त्र » 3
    अष्टक » 8; अध्याय » 5; वर्ग » 1; मन्त्र » 3

    पदार्थः -
    (इषुधेः-असना-इषुः) हे जाये प्रजे वा सतां तव सहाय्येन विना-इषुकोशात् क्षेपणीया खल्विषुः (न श्रिये) न विजयलक्ष्म्यै समर्था भवन्ति (रंहिः-न) न अहं वेगवान् बलवानपि (गोषाः शतसाः) शत्रुभूमेर्भोक्ता बहुधनस्य भोक्ता (अवीरे-उरा क्रतौ) वीरभार्यया वीरप्रजयारहिते विस्तृते यज्ञकर्मणि सङ्ग्रामकर्मणि वा (न विदविद्युतत्) न हि मम वेगो विद्योतते (धुनयः) शत्रूणां कम्पयितारोऽस्माकं सैनिकाः (मायुम्) अस्माकं शब्दमादेशं (न-चिन्तयन्त) न मन्यन्ते ॥३।

    इस भाष्य को एडिट करें
    Top