ऋग्वेद - मण्डल 10/ सूक्त 97/ मन्त्र 2
श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुह॑: । अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥
स्वर सहित पद पाठश॒तम् । वः॒ । अ॒म्ब॒ । धामा॑नि । स॒हस्र॑म् । उ॒त । वः॒ । रुहः॑ । अध॑ । श॒त॒ऽक्र॒त्वः॒ । यू॒यम् । इ॒मम् । मे॒ । अ॒ग॒दम् । कृ॒त॒ ॥
स्वर रहित मन्त्र
शतं वो अम्ब धामानि सहस्रमुत वो रुह: । अधा शतक्रत्वो यूयमिमं मे अगदं कृत ॥
स्वर रहित पद पाठशतम् । वः । अम्ब । धामानि । सहस्रम् । उत । वः । रुहः । अध । शतऽक्रत्वः । यूयम् । इमम् । मे । अगदम् । कृत ॥ १०.९७.२
ऋग्वेद - मण्डल » 10; सूक्त » 97; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 8; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 8; मन्त्र » 2
पदार्थः -
(अम्ब वः शतं धामानि) हे मातृवत् सम्भजनीया आश्रयणीयाः ! युष्माकं शतं बहूनि प्रयोगस्थानानि (उत) अपि (वः सहस्रं रुहः) युष्माकं बहवः प्रादुर्भावाः-उद्गमभेदा वा (अध) अथ च (यूयं शतक्रत्वः) यूयं बहुकर्माणो बहूपयोग्याः (मे-इमम्-अगदं कृत) मम खल्वेतं रुग्णं जनं रोगरहितं कुरुत ॥२॥