साइडबार
ऋग्वेद मण्डल - 8 के सूक्त 47 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
ऋग्वेद - मण्डल 8/ सूक्त 47/ मन्त्र 12
नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त । गवे॑ च भ॒द्रं धे॒नवे॑ वी॒राय॑ च श्रवस्य॒ते॑ऽने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
स्वर सहित पद पाठन । इ॒ह । भ॒द्रम् । र॒क्ष॒स्विने॑ । न । अ॒व॒ऽयै । न । उ॒प॒ऽयै । उ॒त । गवे॑ । च॒ । भ॒द्रम् । धे॒नवे॑ । वी॒राय॑ । च॒ । श्र॒व॒स्य॒ते । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥
स्वर रहित मन्त्र
नेह भद्रं रक्षस्विने नावयै नोपया उत । गवे च भद्रं धेनवे वीराय च श्रवस्यतेऽनेहसो व ऊतय: सुतयो व ऊतय: ॥
स्वर रहित पद पाठन । इह । भद्रम् । रक्षस्विने । न । अवऽयै । न । उपऽयै । उत । गवे । च । भद्रम् । धेनवे । वीराय । च । श्रवस्यते । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ ८.४७.१२
ऋग्वेद - मण्डल » 8; सूक्त » 47; मन्त्र » 12
अष्टक » 6; अध्याय » 4; वर्ग » 9; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 9; मन्त्र » 2
Purport -
O Gracious Lord! Do not bestow happiness, in this world, on the sinner, the hostile and the wicked. Never give happiness to those who act against the path of righteousness, and who keep company with unrighteous persons. Those who sympathise with them or assist them should also never be happy. O Lord! We pray to You that the wicked should never be happy, otherwise none will be interested in the righteousness. Confer happiness only on righteous men. There should be sinless, harmless, stable and firm happiness for our sense and motor organs, which are tranquil and restrained, milchcows and other domestic animals, heroic sons, valorous servents, the king of our country. who is endowed with knowledge, wisdom and possessed of the wealth of cereals and the rich men. The Protector of all O God! You are the saviour of all the aforesaid righteous men. Those whom You protect they always enjoy Supreme bliss, none else.