Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1002
    ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
    23

    इ꣢न्द्रो꣣ म꣡दा꣢य वावृधे꣣ श꣡व꣢से वृत्र꣣हा꣡ नृ꣢꣯भिः । त꣢꣫मिन्म꣣ह꣢त्स्वा꣣जि꣢षू꣣ति꣡मर्भे꣢꣯ हवामहे꣣ स꣡ वाजे꣢꣯षु꣣ प्र꣡ नो꣡ऽविषत् ॥१००२॥

    स्वर सहित पद पाठ

    इ꣡न्द्रः꣢꣯ । म꣡दा꣢꣯य । वा꣣वृधे । श꣡व꣢꣯से । वृ꣣त्रहा꣢ । वृ꣡त्र । हा꣡ । नृ꣡भिः꣢꣯ । तम् । इत् । म꣣ह꣡त्सु꣢ । आ꣣जि꣡षु꣢ । ऊ꣣ति꣢म् । अ꣡र्भे꣢꣯ । ह꣣वामहे । सः꣢ । वा꣡जे꣢꣯षु । प्र । नः꣣ । अविषत् ॥१००२॥


    स्वर रहित मन्त्र

    इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥१००२॥


    स्वर रहित पद पाठ

    इन्द्रः । मदाय । वावृधे । शवसे । वृत्रहा । वृत्र । हा । नृभिः । तम् । इत् । महत्सु । आजिषु । ऊतिम् । अर्भे । हवामहे । सः । वाजेषु । प्र । नः । अविषत् ॥१००२॥

    सामवेद - मन्त्र संख्या : 1002
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 5; सूक्त » 1; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ४११ क्रमाङ्क पर परमात्मा, जीवात्मा, राजा और सेनापति के विषय में व्याख्यात हो चुकी है। यहाँ मन रूप सेनापति को प्रबोधन दिया गया है।

    पदार्थ

    (वृत्रहा) पाप-नाशक (इन्द्रः) वीर मन (नृभिः) विजय की आकाङ्क्षावाले मनुष्यों द्वारा (मदाय) हर्ष के लिए और (शवसे) बल के लिए (वावृधे) बढ़ाया अर्थात् उत्साहित किया जाता है। (ऊतिम्) रक्षक (तम् इत्) उस मन को ही, हम (महत्सु) बड़े (आजिषु) आन्तरिक और बाह्य संग्रामों में तथा (अल्पे) छोटे संग्राम में (हवामहे) पुकारते हैं। (सः) वह मन (वाजेषु) उन युद्धों में (नः) हमारी (अविषत्) रक्षा करे ॥१॥

    भावार्थ

    मनुष्य का मन यदि मर गया तो वह जीवन में कोई भी उन्नति नहीं कर सकता और मन यदि उत्साह से भर गया तो सब विघ्नों को और शत्रुओं को तिरस्कृत करता हुआ वह सब जगह विजय प्राप्त करता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ४११)

    विशेष

    ऋषिः—गोतमः (परमात्मा के अन्दर अधिक गतिमान्)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—पंक्तिः॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    ४११ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखिये अवि० [४११] पृ० २०९।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ४११ क्रमाङ्के परमात्मजीवात्मनृपतिसेनापतिविषये व्याख्याता। अत्र मनोरूपं सेनापतिं प्रबोधयति।

    पदार्थः

    (वृत्रहा) पापानां हन्ता (इन्द्रः) वीरं मनः। [यन्मनः स इन्द्रः। गो० ब्रा०, उ० ४।११।] (नृभिः) विजयाकाङ्क्षिभिः मनुष्यैः (मदाय) हर्षाय (शवसे) बलाय च (वावृधे) वर्ध्यते, उत्साह्यते। (ऊतिम्) रक्षकम् (तम् इत्) तदेव मनः, वयम् (महत्सु) विकटेषु (आजिषु) आन्तरेषु बाह्येषु च संग्रामेषु, अपि च (अर्भे) अल्पे संग्रामे (हवामहे) आह्वयामः। (सः) इन्द्रः मनः (वाजेषु) तेषु युद्धेषु (नः) अस्मान् (अविषत्) रक्षेत्। [अवते रक्षणार्थाद् लेटि रूपम्] ॥१॥२

    भावार्थः

    मनुष्यस्य मनश्चेन्मृतं तर्हि स जीवने कामप्युन्नतिं कर्तुं न क्षमते, मनश्चेदुत्साहपूर्णं तर्हि सर्वान् विघ्नान् रिपूंश्च तिरस्कुर्वन् सर्वत्र विजयं लभते ॥१॥

    टिप्पणीः

    १. ऋ० १।८१।१, अथ० २०।५६।१, उभयत्र ‘षूतिमर्भे’ इत्यत्र ‘षू॒तेमर्भे॑’ इति पाठः। साम० ४११। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सभाध्यक्षविषये व्याख्यातवान्।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    A King, the subduer of the turbulent, advances to joy and strength, with the aid of heroes. Him only we invoke for help in battles whether great or small. May he aid us in, our conflicts.

    इस भाष्य को एडिट करें

    Meaning

    Indra, the hero who destroys Vtra, the cloud of want and suffering, and releases the showers of plenty and prosperity, goes forward with the people for the achievement of strength and joy of the land of freedom and self-government. And him we invoke and exhort in the battles of life, great and small, so that he may defend and advance us in all our struggles for progress and lead us to victory. (Rg. 1-81-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (नृभिः) મુમુક્ષુજનો દ્વારા (मदाय) આત્મતૃપ્તિને માટે (शवसे) આત્મબળ માટે (इन्द्रः) પરમાત્મા (वावृधे) ઉપાસના દ્વારા પોતાના આત્મામાં વધારી શકાય છે-અધિકાધિક સાક્ષાત્ કરી શકાય છે. (तम् इत् ऊतिम्) નિશ્ચય તે રક્ષક પરમાત્માને (महत्सु आजिषु) મહાન કામ, ક્રોધ આદિ શત્રુઓના સંઘર્ષમાં (अर्भे हवामहे) આમંત્રિત કરીએ છીએ (सः) તે (वाजेषु) સમસ્ત બળવાળા પ્રસંગોમાં (नः) અમને (प्र अविषत्) પ્રબળ રાખે. (૩)


     

    भावार्थ

    ભાવાર્થ : મુમુક્ષુજનો દ્વારા પોતાની તૃપ્તિ આત્મબળની પ્રાપ્તિ માટે ઉપાસના દ્વારા પરમાત્માનો સાક્ષાત્ કરી શકાય છે, તે રક્ષક દેવને કામ =ક્રોધાદિના સંઘર્ષોમાં અને ગુપ્ત વાસના સંઘર્ષમાં આમંત્રિત કરીએ છીએ-સ્મરણ કરીએ છીએ, તે અન્ય સર્વ બળ પ્રસંગોમાં તેની પ્રબળ રક્ષા કરે છે. (૩)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    माणसाचे मन मृत झाले तर तो जीवनात कोणतीही उन्नती करू शकत नाही व मन जर उत्साही असेल तर सर्व विघ्नांना व शत्रूंना तिरस्कृत व अपमानित करतो व सगळीकडे विजय प्राप्त करतो. ॥१॥

    इस भाष्य को एडिट करें
    Top