Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1025
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
23
इ꣡न्द्रा꣢य꣣ सा꣡म꣢ गायत꣣ वि꣡प्रा꣢य बृह꣣ते꣢ बृ꣣ह꣢त् । ब्र꣣ह्मकृ꣡ते꣢ विप꣣श्चि꣡ते꣢ पन꣣स्य꣡वे꣢ ॥१०२५॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯य । सा꣡म꣢꣯ । गा꣣यत । वि꣡प्रा꣢꣯य । वि । प्रा꣣य । बृहते꣢ । बृ꣣ह꣢त् । ब्र꣣ह्मकृ꣡ते꣢ । ब्र꣣ह्म । कृ꣡ते꣢꣯ । वि꣣पश्चि꣡ते꣢ । वि꣣पः । चि꣡ते꣢꣯ । प꣣नस्य꣡वे꣢ ॥१०२५॥
स्वर रहित मन्त्र
इन्द्राय साम गायत विप्राय बृहते बृहत् । ब्रह्मकृते विपश्चिते पनस्यवे ॥१०२५॥
स्वर रहित पद पाठ
इन्द्राय । साम । गायत । विप्राय । वि । प्राय । बृहते । बृहत् । ब्रह्मकृते । ब्रह्म । कृते । विपश्चिते । विपः । चिते । पनस्यवे ॥१०२५॥
सामवेद - मन्त्र संख्या : 1025
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की पूर्वार्चिक में ३८८ क्रमाङ्क पर परमात्मा के विषय में व्याख्या की जा चुकी है। यहाँ आचार्य शिष्यों को कह रहा है।
पदार्थ
हे शिष्यो ! तुम (विप्राय) मेधावी, (बृहते) महान्, (ब्रह्मकृते) जल, अन्न, धन, वेद, विद्युत्, प्राण, मन, वाणी, श्रोत्र, हृदय आदियों के रचयिता, (विपश्चिते) विद्वान् सर्वज्ञ (पनस्यवे) दूसरों को स्तुतिमान् अर्थात् कीर्तिमान् बनाना चाहनेवाले, (इन्द्राय) विघ्नों के विदारक परमेश्वर के लिए (बृहत् साम) ‘त्वामिद्धि हवामहे’ साम०, २३४, ८०९ इस ऋचा पर गाये जानेवाले बृहत् नामक साम को (गायत) गाओ ॥१॥
भावार्थ
आचार्य के अधीन गुरुकुल में निवास करनेवाले शिष्यों को चाहिए कि वे अनेक गुणोंवाले जगदीश्वर को लक्ष्य करके बृहत् आदि सामों को गायें और स्वयं भी उसके गुणों का अनुकरण करें ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ३८८)
विशेष
ऋषिः—नृमेधः (मुमुक्षु मेधावाला)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—उष्णिक्॥<br>
पदार्थ
३८८ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [३८८] पृ० २००।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ३८८ क्रमाङ्के परमात्मविषये व्याख्याता। अत्राचार्यः शिष्यान् प्राह।
पदार्थः
भोः शिष्याः ! यूयम् (विप्राय) मेधाविने। [विप्र इति मेधाविनाम। निघं० ३।१५।] (बृहते) महते, (ब्रह्मकृते) जलान्नधनवेदविद्युत्प्राणमनो- वाक्छ्रोत्रादीनां रचयित्रे। [ब्रह्मन् इति जलान्नधननामसु पठितम्। निघं० १।१२, २।७, २।१०। तद्यद् वै ब्रह्म स प्राणः। जै० उ० ब्रा० १।११।१।२। विद्युद् ब्रह्मेत्याहुः। श० १४।८।७।१। वेदो ब्रह्म। जै० उ० ब्रा० ४।११।४।३। मनो ब्रह्मेति व्यजानात्। तै० आ० ९।४।१। श्रोत्रं वै ब्रह्म। ऐ० ब्रा० २।४०। वाग् वै ब्रह्म। श० २।९।४।१०।] (विपश्चिते) विदुषे, सर्वज्ञाय, (पनस्यवे) पनः स्तुतिं कीर्तिं परेषामिच्छते। [छन्दसि परेच्छायां क्यच्,ततः उः प्रत्ययः।] (इन्द्राय) विघ्नविदारकाय परमेश्वराय (बृहत् साम) ‘त्वामिद्धि हवामहे’ साम० २३४, ८०९ इत्यस्यामृचि गीयमानं बृहदाख्यं साम (गायत) सस्वरमुच्चारयत ॥१॥
भावार्थः
आचार्याधीनं गुरुकुले वसद्भिः शिष्यगणैर्बहुगुणगणविशिष्टं जगदीश्वरमभिलक्ष्य बृहदादीनि सामानि गेयानि स्वयमपि च तद्गुणा अनुकरणीयाः ॥१॥
टिप्पणीः
१. ऋ० ८।९८।१, अथ० २०।६२।५, उभयत्र ‘ब्रह्मकृते’ इत्यत्र ‘ध॒र्म॒कृते॑’ इति पाठः। साम० ३८८।
इंग्लिश (2)
Meaning
Sing a great song for the Lofty, Wise God, for Him Who creates food stuffs through rain, for the Learned God, Who is Worthy of adoration.
Translator Comment
See verse 488.
Meaning
Sing Brhatsama hymns in adoration of Indra, vibrant spirit of the universe and giver of fulfilment, grand and infinite, source ordainer and keeper of the law of universal Dharma, giver and protector of knowledge and karma, the lord adorable. (Rg. 8-98-1)
गुजराती (1)
पदार्थ
પદાર્થ : (बृहते) મહાન, (विप्राय) વિશેષ તૃપ્તિકર, (ब्रह्मकृते) બ્રહ્માંડના રચયિતા, (विपश्चिते) પૂર્ણ વિદ્વાન વેદના રચયિતા, સર્વજ્ઞ, (पनस्यते) સ્વ સ્તુતિને ચાહનાર-મનુષ્ય દ્વારા સ્તુતિ કરવા યોગ્ય, (इन्द्राय) પરમાત્માને માટે (बृहत् साम गायत) બૃહત્ સ્વરયુક્ત ઉપાસના ભાવને પ્રકટ કરો. (૮)
भावार्थ
ભાવાર્થ : મહાન વિવિધ તૃપ્તિકારક બ્રહ્માંડના રચયિતા, વેદસ્વામી વેદજ્ઞાન દાતા, સ્તુતિને યોગ્ય પરમાત્માનું ઊંચા સ્વરથી શ્રેષ્ઠ ગાન કરવું જોઈએ. (૮)
मराठी (1)
भावार्थ
आचार्याच्या अधीन गुरुकुलमध्ये निवास करणाऱ्या शिष्यांनी अनेक गुणांनी युक्त जगदीश्वराला लक्ष्य करून बृहत् इत्यादी साम गान गावे व स्वत: ही त्याच्या गुणांचे अनुकरण करावे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal