Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1028
    ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
    25

    अ꣡सा꣢वि꣣ सो꣡म꣢ इन्द्र ते꣣ श꣡वि꣢ष्ठ धृष्ण꣣वा꣡ ग꣢हि । आ꣡ त्वा꣢ पृणक्त्विन्द्रि꣣य꣢꣫ꣳ रजः꣣ सू꣢र्यो꣣ न꣢ र꣣श्मि꣡भिः꣢ ॥१०२८॥

    स्वर सहित पद पाठ

    अ꣡सा꣢꣯वि । सो꣡मः꣢꣯ । इ꣣न्द्र । ते । श꣡वि꣢꣯ष्ठ । धृ꣣ष्णो । आ꣢ । ग꣣हि । आ꣢ । त्वा꣣ । पृणक्तु । इन्द्रिय꣢म् । र꣡जः꣢꣯ । सू꣡र्यः꣢꣯ । न । र꣣श्मि꣡भिः꣢ ॥१०२८॥


    स्वर रहित मन्त्र

    असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि । आ त्वा पृणक्त्विन्द्रियꣳ रजः सूर्यो न रश्मिभिः ॥१०२८॥


    स्वर रहित पद पाठ

    असावि । सोमः । इन्द्र । ते । शविष्ठ । धृष्णो । आ । गहि । आ । त्वा । पृणक्तु । इन्द्रियम् । रजः । सूर्यः । न । रश्मिभिः ॥१०२८॥

    सामवेद - मन्त्र संख्या : 1028
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 23; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की पूर्वार्चिक में क्रमाङ्क ३४७ पर जीवात्मा और सेनाध्यक्ष के विषय में व्याख्या हो चुकी है। यहाँ परमात्मा जीवात्मा को कह रहा है।

    पदार्थ

    हे (इन्द्र) सखा जीवात्मा ! मैंने (ते) तेरे लिए (सोमः) आनन्दरस (असावि) उत्पन्न किया है। (हे शविष्ठ) बलिष्ठ ! हे (धृष्णो) कामादि शत्रुओं के पराजेता ! (आगहि) आ। (इन्द्रियम्) आत्मबल (त्वा) तुझे (आ पृणक्तु) परिपूर्ण करे, (सूर्यः न) जैसे सूर्य (रश्मिभिः) किरणों से (रजः) पृथिवी, चन्द्रमा आदि लोकों को परिपूर्ण करता है ॥१॥ यहाँ उपमालङ्कार है ॥१॥

    भावार्थ

    परमात्मा के साथ मैत्री करके जीवात्मा अविच्छिन्न आनन्द–रस की धारा को और अनन्त आत्मबल को पा लेता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ३४७)

    विशेष

    ऋषिः—गोतमः (परमात्मा में अत्यन्त गति प्रवृत्ति रखनेवाला)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    ३४६ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [३४७] पृ० १८०।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ३४७ क्रमाङ्के जीवात्मसेनाध्यक्षयोर्विषये व्याख्याता। अत्र परमात्मा जीवात्मानं ब्रूते।

    पदार्थः

    हे (इन्द्र) सखे जीवात्मन् ! मया (ते) तुभ्यम् (सोमः) आनन्दरसः (असावि) अभिषुतोऽस्ति। हे (शविष्ठ) बलिष्ठ ! हे (धृष्णो) कामादिशत्रूणां धर्षणशील ! (आगहि) आगच्छ। (इन्द्रियम्) आत्मबलम् (त्वा) त्वाम् (आ पृणक्तु) आपूरयतु, (सूर्यः न) आदित्यो यथा (रश्मिभिः) किरणैः (रजः) पृथिवीचन्द्रादिकं लोकम् आपृणक्ति आपूरयति ॥१॥२ अत्रोपमालङ्कारः ॥१॥

    भावार्थः

    परमात्मना सख्यं कृत्वा जीवात्माऽविच्छिन्नामानन्दरसधारामनन्त- मात्मबलं च लभते ॥१॥

    टिप्पणीः

    १. ऋ० १।८४।१, साम० ३४७। २. ऋग्भाष्ये दयानन्दर्षिमन्त्रमेतं सेनाध्यक्षपक्षे व्याचष्टे।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O mighty King, the Conqueror of foes, come unto us for our protection, we have made thee enjoy the tranquility of mind. May our mind be united with thee, just as the sun fills the universe with its rays!

    Translator Comment

    See verse 347.

    इस भाष्य को एडिट करें

    Meaning

    Indra, lord ruler of power, strong and resolute, come, this soma has been distilled for you. May it exhilarate and strengthen your mind as the sun fills and brightens the sky with its rays. (Rg. 1-84-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (शविष्ठ) અત્યંત બળવાન (धृष्णो) મારા અનિષ્ટોને ધર્ષણ-નષ્ટ કરનાર પરમાત્મન્ ! (ते) તારા માટે (सोमः असावि) ઉપાસનારસ કાઢેલ છે (आगहि) તું આવી જા (त्वा) તને (इन्द्रियम्) સોમ અમારો ઉપાસનારસ (आपृणक्तु) આ સંપૃક્ત થાય-વ્યાપ્ત બને (रश्मिभिः सूर्यः न रजः) સૂર્ય જેમ કિરણો દ્વારા જળને પોતાની તરફ આકર્ષિત કરે અને સંપ્રક્ત કરે છે. (૬)

     

    भावार्थ

    ભાવાર્થ : હે અતિ બળવાન ! મારા અનિષ્ટોને નષ્ટ કરનાર પરમાત્મન્ ! તુ આવ તારા માટે ઉપાસનારસ તૈયાર કરેલ છે. જેમ સૂર્ય પોતાના કિરણો દ્વારા જળને સંપૃક્ત કરે છે–ભરે છે, તેને પોતાની તરફ આકર્ષિત કરે છે, તેમ મારો ઉપાસનારસ પોતાની ધારાઓથી આપને મારી તરફ આકર્ષિત કરે છે. (૬)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमात्म्याशी मैत्री करून जीवात्मा अविच्छिन्न आनंद-रसाची धारा व अनंत आत्मबल प्राप्त करतो. ॥१॥

    इस भाष्य को एडिट करें
    Top