Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1029
    ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
    25

    आ꣡ ति꣢ष्ठ वृत्रह꣣न्र꣡थं꣢ यु꣣क्ता꣢ ते꣣ ब्र꣡ह्म꣢णा꣣ ह꣡री꣢ । अ꣡र्वाची꣢न꣣ꣳ सु꣢ ते꣣ म꣢नो꣣ ग्रा꣡वा꣢ कृणोतु व꣣ग्नु꣡ना꣢ ॥१०२९॥

    स्वर सहित पद पाठ

    आ । ति꣣ष्ठ । वृत्रहन् । वृत्र । हन् । र꣡थ꣢꣯म् । यु꣣क्ता꣢ । ते꣣ । ब्र꣡ह्म꣢꣯णा । हरी꣣इ꣡ति꣢ । अ꣣र्वाची꣡न꣢म् । अ꣣र्व । अची꣡न꣢म् । सु । ते꣣ । म꣡नः꣢꣯ । ग्रा꣡वा꣢꣯ । कृ꣣णोतु । वग्नु꣡ना꣢ ॥१०२९॥


    स्वर रहित मन्त्र

    आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनꣳ सु ते मनो ग्रावा कृणोतु वग्नुना ॥१०२९॥


    स्वर रहित पद पाठ

    आ । तिष्ठ । वृत्रहन् । वृत्र । हन् । रथम् । युक्ता । ते । ब्रह्मणा । हरीइति । अर्वाचीनम् । अर्व । अचीनम् । सु । ते । मनः । ग्रावा । कृणोतु । वग्नुना ॥१०२९॥

    सामवेद - मन्त्र संख्या : 1029
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 23; मन्त्र » 2
    (राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 3; मन्त्र » 2
    Acknowledgment

    हिन्दी (4)

    विषय

    अगले मन्त्र में यह कहा है कि परमेश्वर जीवात्मा को नये जन्म में देह में प्रवेश कराता है।

    पदार्थ

    हे (वृत्रहन्) पाप, विघ्न आदि के विनाशक जीवात्मन् ! तू (रथम्) नवीन शरीर-रूप रथ पर (आ तिष्ठ) आकर बैठ। (ब्रह्मणा) मुझ परमेश्वर ने (ते) तेरे लिए (हरी) प्राण-अपान वा ज्ञानेन्द्रिय-कर्मेन्द्रिय (युक्ता) तुझमें नियुक्त किये हैं। कुमारावस्था में गुरुकुल में प्रविष्ट होने के पश्चात् (ग्रावा) विद्वान् उपदेष्टा गुरु (वग्नुना) उपदेश-रूप शब्द से (ते मनः) तेरे मन को (अर्वाचीनम्) धर्म के अभिमुख (सु कृणोतु) भली-भाँति करे ॥२॥

    भावार्थ

    जीवात्मा माता के गर्भ में प्रवेश करके जन्म लेकर माता और पिता जी की गोद में खेलता हुआ उनके सान्निध्य से प्रारम्भिक शिक्षा प्राप्त कर कुमार अवस्था में यथोचित समय पर गुरुकुल में जाकर गुरुओं से शास्त्राध्ययन करता हुआ मन को धर्म में लगाए ॥२॥

    इस भाष्य को एडिट करें

    पदार्थ

    (वृत्रहन्) हे पापनाशक*113 ऐश्वर्यवन् परमात्मन्! (रथम्-आतिष्ठ) रमणीय निष्पाप मन में आ विराज (ते हरी ब्रह्मणा युक्ता) तेरे प्रिय तुझको लानेवाले ऋक् और साम*114 स्तुति और उपासना वेद द्वारा जोड़ दी हैं (ते मनः) तेरे मन को (ग्रावा) स्तुति करने वाला विद्वान्*115 (वग्नुना) स्तुति वाणी*116 से (अर्वाचीनं सुकृणोतु) मुझ उपासक की ओर भली-भाँति कर दे॥२॥

    टिप्पणी

    [*113. “पाप्मा वै वृत्रः” [श॰ ११.१.५.७]।] [*114. “ऋक्सामे वा इन्द्रस्य हरी” [मै॰ ३.१०.६]।] [*115. “विद्वांसो हि ग्रावाणः” [श॰ ३.९.३.१४]।] [*116. “वग्नुः-वाङ् नाम” [निघं॰ १.११]।]

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    अर्वाचीन न कि प्राचीन

    पदार्थ

    प्रभु ‘गोतम राहूगण = प्रशस्तेन्द्रिय, विषय-त्यागी पुरुष से कहते हैं कि - १. हे (वृत्रहन्) = वासनाओं को विनष्ट करनेवाले! तू (रथम्) = इस शरीररूप रथ पर (आतिष्ठ) = अधिष्ठातृरूपेण आसीन हो । इसपर तेरा शासन हो । २. (ते) = तेरे (हरी) = ये ज्ञानेन्द्रिय व कर्मेन्द्रियरूप अश्व (ब्रह्मणा) = ज्ञान के साथ, अर्थात् बड़ी समझदारी से (युक्ता) = इस शरीरूप रथ में जोते जाएँ। अव्यवस्था के कारण ये रथ को ही न तोड़-फोड़ दें। 

    ३. (ग्रावा) = उपदेष्टा आचार्य (वग्नुना) = वेदवाणी के द्वारा (ते मन:) = तेरे मन को (सु अर्वाचीनम्) = उत्तमता से अन्दर की ओर ही गतिवाला (कृणोतु) = करे । तेरा मन कहीं विषयों में न भटकता रहे । 

    भावार्थ

    शरीररूप रथ पर आरूढ़ होकर हम वृत्रहन् बनें – वासनाओं को विनष्ट करें । यात्रा को पूर्ण करने के लिए इन्द्रियाश्वों को प्रेरित करें और प्रयत्न करें कि हमारा मन विषयों में न भटकता रहे । यह प्राचीन न होकर अर्वाचीन बने । बहिर्यात्रा के स्थान में अन्तर्यात्रा करनेवाला हो ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे (वृत्रहन्) विघ्नों के नाशक ! (रथम्) रमणीय, अत्यन्त प्रिय, रस रूप हृदय या आत्मा में, रथमें वीर पुरुष के समान (आ तिष्ठ) आ, विराज। (ते) तेरे (हरी) हरण करनेहारे, भजन करने वाले मन और वाणी दोनों को (ब्रह्मणा) मन्त्र द्वारा (युक्ता) वाणी (वग्नुना) मनोहर ध्यान द्वारा हमें (ते) तेरे (अर्वाचीनां) अभिमुख (सु-कृणोतु) उत्तम प्रकार से करे जिससे तेरा साक्षात् करें।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथ परमेश्वरो जीवात्मानं नवजन्मनि देहं प्रवेशयति।

    पदार्थः

    हे (वृत्रहन्) पापविघ्नादीन् हन्तः जीवात्मन् ! त्वम् (रथम्) नूतनं देहरूपं रथम् (आ तिष्ठ) अधिरोह। (ब्रह्मणा) परमेश्वरेण मया (ते) तुभ्यम् (हरी) प्राणापानौ ज्ञानकर्मेन्द्रिये वा (युक्ता) युक्तौ, नियुक्तौ स्तः। कुमारावस्थायां गुरुकुलप्रवेशानन्तरं (ग्रावा) विद्वान् उपदेष्टा गुरुः। [विद्वांसो हि ग्रावाणः। श० ३।९।३।१४। गृणाति उपदिशति इति ग्रावा गुरुः।] (वग्नुना) उपदेशात्मकेन शब्देन। [वम्नुरिति वाङ्नाम। निघं० १।११। वच परिभाषणे धातोः ‘वचेर्गश्च’। उ० ३।३३ इति सूत्रेण नुः प्रत्ययः, धातोश्च गान्तादेशः।] (ते मनः) तव चित्तम् (अर्वाचीनम्) धर्माभिमुखम् (सु कृणोतु) सम्यक् करोतु ॥२॥२

    भावार्थः

    जीवात्मा मातुर्गर्भं प्रविश्य जन्म गृहीत्वा मातापित्रोरङ्के क्रीडन् तयोः सकाशात् प्रारम्भिकशिक्षां प्राप्य कुमारः सन् यथाकालं गुरुकुलं गत्वा गुरुभ्यः शास्त्राध्ययनं कुर्वन् मनो धर्मे प्रवर्तयेत् ॥२॥

    टिप्पणीः

    १. ऋ० १।८४।३। २. ऋग्भाष्ये दयानन्दर्षिमन्त्रमेतं सेनाध्यक्षो योद्धॄन् किमादिशेदिति विषये व्याचष्टे।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O God, the Remover of impediments, ride on this conveyance, the soul, which has been yoked by Divine device, with two horses of the organs of cognition and action. May a worshipper with his praise-song, subordinate his mind to Thee !

    इस भाष्य को एडिट करें

    Meaning

    Indra, lord ruler, breaker of the cloud, releaser of the waters of life, ride your chariot of the latest design and come. The horses are yoked with the right mantra and necessary stuffs. And may the high-priest of knowledge with his words of knowledge exhilarate you at heart. (Rg. 1-84-3)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (वृत्रहन्) હે પાપનાશક ઐશ્વર્યવાન પરમાત્મન્ ! (रथम् आतिष्ठ) રમણીય નિષ્પાપ મનમાં આવ. બિરાજ, (ते हरी ब्रह्मणा युक्ता) તારા પ્રિય તને લાવવાવાળા ઋક્ અને સામ, સ્તુતિ અને ઉપાસના વેદ દ્વારા જોડેલી છે. (ते मनः) તારા મનને (ग्रावा) સ્તુતિ કરનારા વિદ્વાનો (वग्नुना) સ્તુતિ વાણીથી (अर्वाचीनं सुकृणोतु) મારી ઉપાસકની તરફ સારી રીતે કરી દે. (૨)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जीवात्मा मातेच्या गर्भात प्रवेश करून जन्म घेऊन माता-पित्याच्या मांडीवर खेळत त्यांच्या सान्निध्याने प्रारंभिक शिक्षा प्राप्त करावी. कुमार अवस्थेत यथोचित समयानुसार गुरुकुलमध्ये जाऊन गुरूंकडून शास्त्राध्ययन करत मनाला धर्मामध्ये लावावे. ॥२॥

    इस भाष्य को एडिट करें
    Top