Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1038
    ऋषिः - मेधातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    27

    आ꣡ व꣢च्यस्व꣣ म꣢हि꣣ प्स꣢रो꣣ वृ꣡षे꣢न्दो द्यु꣣म्न꣡व꣢त्तमः । आ꣡ योनिं꣢꣯ धर्ण꣣सिः꣡ स꣢दः ॥१०३८॥

    स्वर सहित पद पाठ

    आ । व꣣च्यस्व । म꣡हि꣢꣯ । प्स꣡रः꣢꣯ । वृ꣡षा꣢꣯ । इ꣣न्दो । द्युम्न꣡व꣢त्तमः । आ । यो꣡नि꣢꣯म् । ध꣣र्णसिः꣢ । स꣣दः ॥१०३८॥


    स्वर रहित मन्त्र

    आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः । आ योनिं धर्णसिः सदः ॥१०३८॥


    स्वर रहित पद पाठ

    आ । वच्यस्व । महि । प्सरः । वृषा । इन्दो । द्युम्नवत्तमः । आ । योनिम् । धर्णसिः । सदः ॥१०३८॥

    सामवेद - मन्त्र संख्या : 1038
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 2
    (राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 2
    Acknowledgment

    हिन्दी (4)

    विषय

    आगे पुनः वही विषय कहा गया है।

    पदार्थ

    हे परमात्मन् ! आप हमारे द्वारा (आ वच्यस्व) स्तुति किये जाओ। आप हमारे लिए (महि प्सरः) सत्य, न्याय, शूरता, दया, उदारता आदि के महान् रूप को प्रदान करो। हे (इन्दो) रसागार, रस से आर्द्र करनेवाले भगवन् ! आप (वृषा) आनन्दवर्षी और (द्युम्नवत्तमः) सबसे अधिक तेजस्वी हो। (धर्णसिः) जगत् के धारणकर्ता आप (योनिम्) हमारे आत्म-गृह में (आ सदः) आकर बैठो ॥२॥ यहाँ जगत् का धारक विराट् परमेश्वर छोटे से जीवात्मरूप घर में कैसे समा सकता है, अतः विरूपसंघटनारूप विषमालङ्कार है ॥२॥

    भावार्थ

    आराधना किया गया परमेश्वर उपासक के अन्तरात्मा में आनन्द बरसा-बरसा कर उसका महान् उपकार करता है ॥२॥

    इस भाष्य को एडिट करें

    पदार्थ

    (इन्दो) हे आनन्दरसपूर्ण परमात्मन्! तू (वृषा) सुखवर्षक (द्युम्नवत्तमः) अत्यन्त यशस्वी (प्सरः) भोगप्रद*10 (महि-आ वच्यस्व) महत्त्व आदेश दे*11 (धर्णसिः) बलवान्*12 (योनिम्-आसदः) हृदयगृह में*13 आ विराज॥२॥

    टिप्पणी

    [*10. “प्सा भक्षणे” [अदादि॰] ततो मत्वर्थीयो ‘रः’ प्रत्ययः, यथा मधुरः।] [*11. ‘आवच्यस्व’—“वच परिभाषणे” [चुरादि॰]।] [*12. “धर्णसिः-बलनाम” [निघं॰ २.९] मतुब्लोपश्छान्दसः।] [*13. “योनिः-गृहनाम” [निघं॰ ३.४]।]

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    ब्राह्म स्थिति

    पदार्थ

    हे (इन्दो) = ज्ञानरूप परमैश्वर्य को प्राप्त करनेवाले मेधातिथे ! तू (महिप्सर:) = प्रभु के महनीय रूप का (आवच्यस्व) = निरन्तर कथन कर । प्रभु के स्वरूप का चिन्तन व कीर्तन कर | (वृषा) = शक्तिशाली बन, ३. (द्युम्नवत्तमः) = अधिक-से-अधिक ज्योतिवाला होने का प्रयत्न कर, ४. (धर्णसिः) = धारण करनेवाला— लोगों का हित करनेवाला बनकर तू (योनिम्) = अपने मूल निवासस्थान प्रभु में (आसद:) = आसीन होता है।

    भावार्थ

    ब्रह्म में स्थित होने के लिए आवश्यक है कि – १. हम प्रभु के महनीय रूप का कथन करें, २. शक्तिशाली बनें, ३. उत्तम ज्ञान प्राप्त करें, ४. लोगों का धारण करनेवाले बनें ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे (इन्दो) आत्मन् ! (वृषा) सुखों का वर्षक (द्युम्नवत् तमः) अति अधिक तेजः सम्पन्न, यशस्वी, होकर (महि) बड़े (प्सरः) ज्ञान को (आ वच्यस्व) प्रकट कर। और (धर्णसिः) धृतिशील, ध्रुव होकर (योनिम्) अपने आश्रय स्थान या स्वरूप में (सदः) प्रतिष्ठित हो।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथ पुनस्तमेव विषयमाह।

    पदार्थः

    हे परमात्मन् ! त्वम् अस्माभिः (आ वच्यस्व) आ स्तूयस्व। [वच परिभाषणे, कर्मणि लोण्मध्यमैकवचने उच्यस्व इति प्राप्ते सम्प्रसारणाभावश्छान्दसः।] त्वम् अस्मभ्यम् (महि प्सरः) सत्यन्यायशौर्यदयादाक्षिण्यादिकं महद् रूपम्, प्रयच्छेति शेषः। हे (इन्दो) रसागार, रसेन क्लेदक भगवन् ! त्वम् (वृषा) आनन्दवर्षकः, (द्युम्नवत्तमः) तेजस्वितमश्च, असि। (धर्णसिः) जगद्धारकः त्वम्। [धृञ् धारणे धातोः ‘सानसिवर्णसिपर्णसि०। उ० ४।१०८’ इति बाहुलकाद् असि प्रत्ययो नुगागमश्च।] (योनिम्) अस्माकम् आत्मसदनम्। [योनिः गृहनाम। निघं० ३।४।] (आसदः) आसीद ॥२॥ अत्र जगद्धारको विराट् परमेश्वरः स्वल्पे जीवात्मगृहे कथं समेयादिति विरूपसंघटनारूपो विषमालङ्कारः ॥२॥

    भावार्थः

    आराधितः परमेश्वर उपासकस्यान्तरात्मन्यानन्दं वर्षं वर्षं तं महदुपकरोति ॥२॥

    टिप्पणीः

    १. ऋ० ९।२।२।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O soul, the bestower of delights, highly luminous and glorious, display vast knowledge. Armed with fortitude, rest in thy place!

    इस भाष्य को एडिट करें

    Meaning

    Blissful Spirit of divinity, give us food for the mind and soul, great you are, delightful, generous, most sublime, the origin, wielder and sustainer of the universe and the truth of universal knowledge. (Rg. 9-2-2)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : હે (इन्दो) આનંદરસપૂર્ણ પરમાત્મન્ ! તું (वृषा) સુખવર્ષક (द्युम्नवत्तमः) અત્યંત યશસ્વી (प्सरः) ભોગપ્રદ (महि आ वच्यस्व) મહત્ત્વ આદેશ આપ (धर्णसिः) બળવાન (योनिम् आसदः) હૃદય ગૃહમાં આવ, બિરાજ. (૨)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    आराधना केलेला परमेश्वर उपासकाच्या अंतरात्म्यामध्ये आनंदाचा वर्षाव करून त्याचा महान उपकार करतो. ॥२॥

    इस भाष्य को एडिट करें
    Top