Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1051
    ऋषिः - हिरण्यस्तूप आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    24

    त्व꣡ꣳ सूर्ये꣢꣯ न꣣ आ꣡ भ꣢ज꣣ त꣢व꣣ क्र꣢त्वा꣣ त꣢वो꣣ति꣡भिः꣢ । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५१॥

    स्वर सहित पद पाठ

    त्वम् । सू꣡र्ये꣢꣯ । नः꣣ । आ꣢ । भ꣣ज । त꣡व꣢꣯ । क्र꣡त्वा꣢꣯ । त꣡व꣢꣯ । ऊ꣣ति꣡भिः꣢ । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५१॥


    स्वर रहित मन्त्र

    त्वꣳ सूर्ये न आ भज तव क्रत्वा तवोतिभिः । अथा नो वस्यसस्कृधि ॥१०५१॥


    स्वर रहित पद पाठ

    त्वम् । सूर्ये । नः । आ । भज । तव । क्रत्वा । तव । ऊतिभिः । अथ । नः । वस्यसः । कृधि ॥१०५१॥

    सामवेद - मन्त्र संख्या : 1051
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 5
    (राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 5
    Acknowledgment

    हिन्दी (4)

    विषय

    अगले मन्त्र में परमात्मा और राजा से प्रार्थना की गयी है।

    पदार्थ

    हे सोम अर्थात् जगत्स्रष्टा परमात्मन् वा राष्ट्र के स्रष्टा राजन् ! (त्वम्) आप (तव क्रत्वा) अपने कर्म वा प्रकृष्ट ज्ञान से, (तव ऊतिभिः) और अपनी रक्षाओं से (सूर्ये) सूर्यलोक के समान प्रकाशमय एवं सब उन्नतियों से युक्त राष्ट्र में (नः) हमें (आ भज) भागी बनाओ। (अथ) और उसके अनन्तर (नः) हमें (वस्यसः) अतिशय ऐश्वर्यवान् (कृधि) करो ॥५॥

    भावार्थ

    यदि परमात्मा की कृपा, राजा का उद्योग, और प्रजाजनों का पुरुषार्थ हो, तो राष्ट्र में सूर्य के समान उन्नति का प्रकाश सर्वत्र फैल जाए ॥५॥

    इस भाष्य को एडिट करें

    पदार्थ

    (त्वम्) हे सोम—शान्तस्वरूप परमात्मन्! तू (तव क्रत्वा) तेरे—अपने प्रज्ञान से (तव-ऊतिभिः) तेरी—अपनी रक्षाओं से (नः) हम उपासकों को (सूर्ये-आभज) अपने सूर्यस्वरूप स्वर्ग*28 मोक्षधाम में अपना ले, पहुँचा दे। शेष पूर्ववत्॥५॥

    टिप्पणी

    [*28. “स्वर्गो वै लोकः सूर्यो ज्योतिरुत्तमः” [श॰ १२.९.२.८]।]

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    स्वर्ग-लोक-वास

    पदार्थ

    हे प्रभो ! (त्वम्) = आप (तव क्रत्वा) = अपनी प्रेरणा के द्वारा [क्रतु — inspiration] और (तव ऊतिभिः) = अपने रक्षणों के द्वारा (न:) = हमें (सूर्ये) = ज्योति में [सूर्यो ज्योतिर्ज्योतिः सूर्यः – यजुः ० ३.९], स्वर्गलोक में [स्वर्गो वै लोक: सूर्यो ज्योतिरुत्तमम्-शत० १२.९.२.८] (आभज) = सर्वथा भागी बनाओ, अर्थात् हे प्रभो ! हम प्रेरणा प्राप्त करके आपके रक्षणों से ज्योति प्राप्त करें तथा ज्योति की प्राप्ति द्वारा हमारा स्वर्गलोक में निवास हो और इस प्रकार (अथ नः वस्यसः कृधि) = अब हमारा जीवन उत्तम हो ।

    भावार्थ

    प्रभु की प्रेरणा व रक्षण से हम उत्तम ज्योति को प्राप्त करके स्वर्गलोक में निवास करनेवाले हों।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे (सोम) परमात्मन् ! (तव) तेरे (क्रत्वा) ज्ञान सामर्थ्य या कर्म सामर्थ्य से और (तव ऊतिभिः) तेरी शक्तियों से (त्वं) तू (नः) हमें (सूर्ये) सबके प्रेरक आत्मा या परमात्मा में (आ भज) प्राप्त करा (अथ नः०) और हमें सबसे उत्तम बना।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथ परमात्मानं राजानं च प्रार्थयते।

    पदार्थः

    हे सोम जगत्स्रष्टः परमात्मन् राष्ट्रस्रष्टः राजन् वा ! (त्वम् तव क्रत्वा) त्वदीयेन कर्मणा प्रज्ञानेन वा, (तव ऊतिभिः) त्वदीयाभिः रक्षाभिश्च (सूर्ये) सूर्यलोके इव प्रकाशमये सर्वोन्नतियुक्ते राष्ट्रे (नः) अस्मान् (आ भज) भागिनः कुरु। (अथ) तदनन्तरं च (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥५॥

    भावार्थः

    यदि परमात्मनः कृपा नृपतेरुद्योगः प्रजाजनानां पुरुषार्थश्च स्यात् तर्हि राष्ट्रे सूर्यसम उन्नतिप्रकाशः सर्वत्र प्रसरेत् ॥५॥

    टिप्पणीः

    १. ऋ० ९।४।५।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O God, through Thy power of knowledge and powers of protection, make us realise Thee, the All-urger. Make us better than we are !

    इस भाष्य को एडिट करें

    Meaning

    O Soma take us high to the light of the sun in knowledge and purity by your noble speech and action and by your paths of protection and progress, and thus make us happy and prosperous more and ever more. (Rg. 9-4-5)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (त्वम्) હે સોમ-શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (तव क्रत्वा) તારા-પોતાનાં પ્રશાનથી (तव ऊतिभिः) તારી-પોતાની રક્ષાઓથી (नः) અમને ઉપાસકોને (सूर्ये आभज) તારા સૂર્યસ્વરૂપ સ્વર્ગ-મોક્ષધામમાં અપનાવી લે, પહોંચાડી દે. (अथ) અનન્તર (नः वस्यसः कृधे) અમને શ્રેષ્ઠ કરો-બનાવો. (૫)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जर परमेश्वराची कृपा, राजाचा उद्योग व प्रजेचा पुरुषार्थ असेल तेव्हा राष्ट्रात सूर्याप्रमाणे उन्नतीची आभा सर्वत्र पसरेल. ॥५॥

    इस भाष्य को एडिट करें
    Top