Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1050
ऋषिः - हिरण्यस्तूप आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
31
प꣡वी꣢तारः पुनी꣣त꣢न꣣ सो꣢म꣣मि꣡न्द्रा꣢य꣣ पा꣡त꣢वे । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५०॥
स्वर सहित पद पाठप꣡वी꣢꣯तारः । पु꣣नीत꣡न꣢ । पु꣣नी꣢त । ꣣न । सो꣡म꣢꣯म् । इ꣡न्द्रा꣢꣯य । पा꣡त꣢꣯वे । अ꣡थ꣢꣯ । नः । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५०॥
स्वर रहित मन्त्र
पवीतारः पुनीतन सोममिन्द्राय पातवे । अथा नो वस्यसस्कृधि ॥१०५०॥
स्वर रहित पद पाठ
पवीतारः । पुनीतन । पुनीत । न । सोमम् । इन्द्राय । पातवे । अथ । नः । वस्यसः । कृधि ॥१०५०॥
सामवेद - मन्त्र संख्या : 1050
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अब मनुष्यों को प्रेरित करते हैं।
पदार्थ
हे (पवीतारः) पवित्रता के कार्य में संलग्न मनुष्यो ! तुम (इन्द्राय पातवे) जीवात्मा के पान के लिए (सोमम्) ज्ञान, कर्म, उपासना के रस को (पुनीतन) पवित्र करो। (अथ) और उसके अनन्तर, हे पवित्र ज्ञान, कर्म, उपासनावाले मानव। तू (नः) हमें भी (वस्यसः) अतिशय ऐश्वर्यवान् (कृधि) कर ॥४॥
भावार्थ
जिनके ज्ञान, कर्म और उपासना पवित्र होते हैं, उनकी सङ्गति से दूसरे लोग भी पवित्र अन्तःकरणवाले तथा ऐश्वर्यवान् हो जाते हैं ॥४॥
पदार्थ
(पवीतारः) हे मनन विवेचन स्मरण आत्मभाव द्वारा सम्मुख लाने वाले मन बुद्धि चित्त अहङ्कार! तुम (सोमं पुनीतन) शान्तस्वरूप परमात्मा को विशुद्ध केवलरूप में लाओ (इन्द्राय पातवे) आत्मा के लिए रसरूप में पान करने को। शेष पूर्ववत्॥४॥
विशेष
<br>
विषय
पवित्रता, जितेन्द्रियता, रक्षा
पदार्थ
(पवीतार:) - हे जीवनों को पवित्र करनेवाले ! (सोमम्) = अपने सोम को (पुनीतन) = पवित्र करो । अपनी वीर्यशक्ति को वासनाओं के नाश द्वारा पवित्र रखने के लिए यत्नशील होओ और इस सोम की पवित्रता के द्वारा (सोमम्) = उस सोम्– ब्रह्माण्ड के उत्पादक प्रभु को (पुनीतन) = देखने में समर्थ Discern बनो । १. (इन्द्राय) = प्रभु-प्राप्ति के लिए या इन्द्रियों के अधिष्ठाता सचमुच इन्द्र बनने के लिए भी सोम को पवित्र करो । ३. (पातवे) = अपने शरीर को रोगादि से सुरक्षित करने के लिए भी सोमपान आवश्यक ही है । इस सोम-पान के बाद ही यह प्रार्थना शोभा देती है कि (अथ नः वस्यसः कृधि) = हमारे जीवनों को उत्कृष्ट बनाओ । बिना सोम-पान के जीवन का उत्कर्ष सम्भव नहीं ।
भावार्थ
हमारा जीवन पवित्र हो । हम जितेन्द्रिय हों, रोगादि से अपनी रक्षा करनेवाले हों ।
विषय
missing
भावार्थ
हे (पवितारः) प्रभु को साक्षात् करने हारे विद्वान् पुरुषो ! (इन्द्राय पातवे) आत्मा को पान कराने के लिये (सोमं) आनन्दरस या ज्ञान को (पुनीतन) उत्पादन करो, प्रकट करो (अथ नः०) और हमें श्रेष्ठ करो।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥
संस्कृत (1)
विषयः
अथ मनुष्यान् प्रेरयति।
पदार्थः
हे (पवीतारः) शोधनकर्मणि संलग्नाः जनाः ! यूयम् (इन्द्राय पातवे) जीवात्मनः पानाय (सोमम्) ज्ञानकर्मोपासनारसम् (पुनीतन) पवित्रयत। [पूञ् पवने, क्र्यादिः, लोण्मध्यमबहुवचने ‘तप्तनप्तनथनाश्च। अ० ७।१।४५’ इत्यनेन तस्य तनादेशः।] (अथ) तदनन्तरम्, हे पवित्रज्ञानकर्मोपासन मानव ! त्वम् (नः) अस्मानपि (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥४॥
भावार्थः
येषां ज्ञानं च कर्म चौपासनं च पवित्रं भवति तेषां संगत्याऽन्येऽपि पवित्रान्तःकरणा ऐश्वर्यवन्तश्च जायन्ते ॥४॥
टिप्पणीः
१. ऋ० ९।४।४।
इंग्लिश (2)
Meaning
O learned realisers of God, create happiness for the enjoyment of the soul, and make us better than we are !
Meaning
O sages, harbingers of purity, purify and enhance the soma spirit of peace and joy for Indra, the growth of power, protection and excellence of the world and thus make us happy and prosperous more and ever more. (Rg. 9-4-4)
गुजराती (1)
पदार्थ
પદાર્થ : (पवीतारः) હે મનન, વિવેચન, સ્મરણ, આત્મભાવ દ્વારા સામે લાવનાર મન, બુદ્ધિ, ચિત્ત અને અહંકાર ! તમે (सोमं पुनीतन) શાન્ત સ્વરૂપ પરમાત્માને વિશુદ્ધ કેવલરૂપમાં લાવો. (इन्द्राय पातवे) આત્માને માટે રસરૂપમાં પાન કરવા માટે લાવો. (अथ) અનન્તર (नः वस्यसः कृधे) અમને શ્રેષ્ઠ કરો-બનાવો. (૪)
मराठी (1)
भावार्थ
ज्यांचे ज्ञान, कर्म व उपासना पवित्र असतात, त्यांच्या संगतीने दुसरे लोकही पवित्र अंत:करणयुक्त व ऐश्वर्यवान होतात. ॥४॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal