Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1054
ऋषिः - हिरण्यस्तूप आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
51
अ꣣भ्य꣢३र्षा꣡न꣢पच्युतो꣣ वा꣡जि꣢न्त्स꣣म꣡त्सु꣢ सा꣣स꣢हिः । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५४॥
स्वर सहित पद पाठअ꣣भि꣢ । अ꣣र्ष । अ꣡न꣢꣯पच्युतः । अ꣢न् । अ꣣पच्युतः । वा꣡जि꣢꣯न् । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । सा꣣सहिः꣢ । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५४॥
स्वर रहित मन्त्र
अभ्य३र्षानपच्युतो वाजिन्त्समत्सु सासहिः । अथा नो वस्यसस्कृधि ॥१०५४॥
स्वर रहित पद पाठ
अभि । अर्ष । अनपच्युतः । अन् । अपच्युतः । वाजिन् । समत्सु । स । मत्सु । सासहिः । अथ । नः । वस्यसः । कृधि ॥१०५४॥
सामवेद - मन्त्र संख्या : 1054
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 8
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 8
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में पुनः वही विषय है।
पदार्थ
हे (वाजिन्) बलवान् सोम अर्थात् वीर परमात्मन् वा राजन् ! (अनपच्युतः) विचलित न होनेवाले, (समत्सु सासहिः) देवासुरसंग्रामों में शत्रुओं का पराजय करनेवाले आप (अभ्यर्ष) क्रियाशील होवो। (अथ) और इस प्रकार (नः) हमें (वस्यसः) अतिशय ऐश्वर्यवान् (कृधि) करो ॥८॥
भावार्थ
परमात्मा की उपासना करके और राजा को उद्बोधन देकर सब आन्तरिक और बाह्य शत्रुओं का उच्छेद करके लोग विजयी, ऐश्वर्यवान् तथा सुखी होवें ॥८॥
पदार्थ
(वाजिन्) हे अमृत अन्नभोग के स्वामिन्—दाता (अनपच्युतः) एक रस रहने वाला तथा जिससे उपासक अपच्युत नहीं होता तथा (सासहिः) स्वयं सहनशील तथा उपासकों को सहनशील बनाने वाला (समत्सु) तू हमें काम आदि के साथ संघर्ष अवसरों पर अध्यात्म हर्ष आनन्द प्रसङ्गों में*29 (अभ्यर्ष) प्राप्त हो। शेष पूर्ववत्॥८॥
टिप्पणी
[*29. “समदो वा मदतेः” [निरु॰ ९.१६]।]
विशेष
<br>
विषय
अनपच्युत्=अविचलित
पदार्थ
सब दिव्य गुणों की नींव 'धृति' है । विचलित न होना ही तो धर्म के मार्ग पर आक्रमण करना है। स्तुतिनिन्दा, आगम-अपाय व जीवन-मृत्यु यदि हमें विचलित नहीं होने देते तो हम धर्म को अपना पाते हैं। हे प्रभो! आप ही (वाजिन्) = शक्तिशाली हैं। आप ही हमें (अनपच्युतः) = [अच्युत्= अनपच्युत् द्वितीया का बहुवचन] स्थिर वृत्तियों को (अभ्यर्ष) = प्राप्त कराइए | (समत्सु) = कामादि से होनेवाले संग्रामों में आप ही (सासहिः) = शत्रुओं का अत्यन्त पराभव करनेवाले हैं। इनका पराभव करके आप ही (अच्युत) = अविचलित बनाते हैं । हे प्रभो ! (अथ नः वस्यसः कृधि) = इस प्रकार आप हमारे जीवनों को श्रेष्ठ बनाइए ।
भावार्थ
प्रभुकृपा से हम काम संग्राम में विजयी बनकर धर्म मार्ग में अच्युत बनें |
विषय
missing
भावार्थ
हे (सोम) प्रेरक ! (समत्सु) समान भाव से आनन्द के प्राप्त करने के अवसरों में हे (वाजिन्) बल और ज्ञान से सम्पन्न ! (अनपच्युतः) अविचल और (सासहिः) अभ्यन्तर शत्रुओं को दबाने हारा होकर तू (अभि अर्ष) प्रकट हो (अथ नः०) और हमें सबसे श्रेष्ठ बना।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥
संस्कृत (1)
विषयः
अथ पुनरपि तमेव विषयमाह।
पदार्थः
हे (वाजिन्) बलवन् वीर परमात्मन् राजन् वा ! (अनपच्युतः) अप्रतिस्खलितः, अविचलितः, (समत्सु सासहिः) देवासुरसंग्रामेषु शत्रूणां पराजेता त्वम् (अभ्यर्ष) क्रियाशीलो भव। (अथ) एवं च (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥८॥
भावार्थः
परमात्मानमुपास्य राजानं चोद्बोध्य सर्वानान्तरान् बाह्यांश्च सपत्नानुच्छिद्य जना विजयिनो वसुमन्तः सुखिनश्च भवन्तु ॥८॥
टिप्पणीः
१. ऋ० ९।४।८, ‘र॒यिं स॒मत्सु॑ सास॒हिः’ इति द्वितीयः पादः।
इंग्लिश (2)
Meaning
O powerful. Immortal God, the Queller of sinners, come to our succour in our struggles against passions. Make us better than we are !
Meaning
Soma, spirit of divinity, infallible and victorious in the conflicts of nature and humanity, bring us wealth of imperishable and unconquerable character and make us happy and prosperous for ever. (Rg. 9-4-8)
गुजराती (1)
पदार्थ
પદાર્થ : (वाजिन्) હે અમૃત અન્નભોગના સ્વામિન્-દાતા (अनपच्युतः) એકરસ રહેનાર તથા જેથી ઉપાસક અપચ્યુત થતો નથી તથા (सासहिः) સ્વયં સહનશીલ તથા ઉપાસકોને સહનશીલ બનાવનાર (समत्सु) તું અમને કામ આદિની સાથે સંઘર્ષ સમયે તથા અધ્યાત્મ હર્ષ-આનંદ પ્રસંગોમાં (सभ्यर्ष) પ્રાપ્ત થા. (अथ) અનન્તર (नः वस्यसः कृधे) અમને શ્રેષ્ઠ કરો-બનાવો. (૮)
मराठी (1)
भावार्थ
परमेश्वराची उपासना करून व राजाला उद्बोधन करून सर्व आंतरिक व बाह्य शत्रूंचा उच्छेद करावा व लोकांनी विजयी, ऐश्वर्यवान व सुखी व्हावे. ॥८॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal