Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1070
    ऋषिः - त्रिशोकः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    26

    भि꣣न्धि꣢꣫ विश्वा꣣ अ꣢प꣣ द्वि꣢षः꣣ प꣢रि꣣ बा꣡धो꣢ ज꣣ही꣡ मृधः꣢꣯ । व꣡सु꣢ स्पा꣣र्हं꣡ तदा भ꣢꣯र ॥१०७०॥

    स्वर सहित पद पाठ

    भि꣣न्धि꣢ । वि꣡श्वाः꣢꣯ । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ । प꣡रि꣢꣯ । बा꣡धः꣢꣯ । ज꣣हि꣢ । मृ꣡धः꣢꣯ । व꣡सु꣢꣯ । स्पा꣣र्ह꣢म् । तत् । आ । भ꣣र ॥१०७०॥


    स्वर रहित मन्त्र

    भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । वसु स्पार्हं तदा भर ॥१०७०॥


    स्वर रहित पद पाठ

    भिन्धि । विश्वाः । अप । द्विषः । परि । बाधः । जहि । मृधः । वसु । स्पार्हम् । तत् । आ । भर ॥१०७०॥

    सामवेद - मन्त्र संख्या : 1070
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (3)

    विषय

    प्रथम ऋचा पूर्वार्चिक में १३४ क्रमाङ्क पर परमात्मा, राजा और आचार्य को सम्बोधित की गयी थी। यहाँ अपने अन्तरात्मा को उद्बोधन दे रहे हैं।

    पदार्थ

    हे इन्द्र अर्थात् मेरे वीर अन्तरात्मन् ! तू (विश्वाः द्विषः) सब द्वेष करनेवाली शत्रु-सेनाओं को (अपभिन्धि) चीर दे, (बाधः) बाधा डालनेवाले (मृधः) हिंसकों को (परि जहि) चारों ओर नष्ट कर दे। जो (स्पाहर्म्) चाहने योग्य (वसु) दिव्य तथा भौतिक धन है, (तत्) उसका (आ भर) उपार्जन कर ॥१॥ यहाँ एक कर्ता कारक के साथ अनेक क्रियाओं का योग होने से दीपक अलङ्कार है ॥१॥

    भावार्थ

    मनुष्य का अन्तरात्मा यदि प्रबुद्ध है, तो वह सब कुछ सिद्ध कर सकता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या १३४)

    विशेष

    ऋषिः—त्रिशोकः (तीन ज्योतियों वाला मन, आत्मा, परमात्मा का ज्ञानी उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—गायत्री॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    १२४ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके १३४ क्रमाङ्के परमात्मानं राजानमाचार्यं च संबोधिता। अत्र स्वान्तरात्मा समुद्बोध्यते ॥

    पदार्थः

    हे इन्द्र वीर मदीय अन्तरात्मन् ! त्वम् (विश्वाः द्विषः) समस्ताः द्वेष्ट्रीः रिपुसेनाः (अपभिन्धि) अप विदारय, (बाधः) बाधकान् (मृधः) हिंसकान् (परि जहि) परितो विनाशय। यत् (स्पार्हम्) स्पृहणीयम् (वसु) दिव्यं भौतिकं च धनमस्ति (तद्) धनम् (आ भर) आहर, उपार्जय ॥१॥ अत्रैकेन कारकेणानेकक्रियायोगाद् दीपकालङ्कारः ॥१॥

    भावार्थः

    मनुष्यस्यान्तरात्मा चेत् प्रबुद्धस्तर्हि स सर्वं किञ्चित् साद्धुं शक्नोति ॥१॥

    टिप्पणीः

    १. ऋ० ८।४५।४०, अथ० २०।४३।१, साम० १३४।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    King suppress all feelings of hatred, wipe out the sentiment of troubling violence, be endowed with enviable spiritual wealth!

    Translator Comment

    See verse 134.

    इस भाष्य को एडिट करें

    Meaning

    Break off all the jealous adversaries, remove all obstacles, eliminate the enemies and violence and fill the world with cherished wealth, honour and prosperity. (Rg. 8-45-40)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (विश्वाः द्विषः) હે ઈન્દ્ર ઐશ્વર્યવાન પરમાત્મન્ ! તું સમસ્ત દ્વેષ કરનારી પ્રવૃત્તિઓને (अपभिन्धि) છિન્ન - ભિન્ન કરી દે , (बाधः) સમસ્ત બાધા ભાવનાઓ ને (मृधः) પાપવૃત્તિઓને (परिजहि) સર્વ પ્રકારથી દૂર કરી દે , (स्पार्हं वसु तत् आभर) જે સ્પૃહણીય - વાંછનીય ગુણ છે , તે સમગ્ર રૂપમાં ધારણ કરાવ અથવા લઈ આવ. (૧૦)

     

    भावार्थ

    ભાવાર્થ : પરમાત્મન્ ! મારી અંદર બીજાઓ પ્રત્યે થનારી તથા મારા પ્રત્યે બીજાઓની પણ સર્વ દ્વેષ પ્રવૃત્તિઓને છિન્ન - ભિન્ન કરી દે , મારી અંદર બીજાઓ પ્રત્યે થનારી બાધા પ્રવૃત્તિઓ તથા પાપ વૃત્તિઓને તથા મારા પ્રત્યે બીજાઓની બાધા ભાવનાઓ અને પાપવૃત્તિઓનો નાશ કર. પુનઃ વાંછનીય વનનીય ગુણધનને મારી અંદર ધારણ કરાવી દે - ભરી દે , જેથી અન્યોનું અહિત ચિંતન ન કરું અને મારા વિષે કોઈ અહિત ચિંતન ન કરી શકે. (૧૦)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    माणसाचा अंतरात्मा जर प्रबुद्ध असेल तर तो सर्व काही सिद्ध करू शकतो. ॥१॥

    इस भाष्य को एडिट करें
    Top