Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1071
ऋषिः - त्रिशोकः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
21
य꣡स्य꣢ ते꣣ वि꣡श्व꣢मानु꣣ष꣡ग्भूरे꣢꣯र्द꣣त्त꣢स्य꣣ वे꣡द꣢ति । व꣡सु꣢ स्पा꣣र्हं꣡ तदा भ꣢꣯र ॥१०७१॥
स्वर सहित पद पाठय꣡स्य꣢꣯ । ते꣣ । वि꣡श्व꣢꣯म् । अ꣣नुष꣢क् । अ꣣नु । स꣢क् । भू꣡रेः꣢꣯ । द꣣त्त꣡स्य꣢ । वे꣡द꣢꣯ति । व꣡सु꣢꣯ । स्पा꣣र्ह꣢म् । तत् । आ । भ꣣र ॥१०७१॥
स्वर रहित मन्त्र
यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति । वसु स्पार्हं तदा भर ॥१०७१॥
स्वर रहित पद पाठ
यस्य । ते । विश्वम् । अनुषक् । अनु । सक् । भूरेः । दत्तस्य । वेदति । वसु । स्पार्हम् । तत् । आ । भर ॥१०७१॥
सामवेद - मन्त्र संख्या : 1071
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में परमात्मा से प्रार्थना की गयी है।
पदार्थ
हे इन्द्र अर्थात् ऐश्वर्यशाली परमात्मन् ! (यस्य ते) जिस तेरे (भूरेः) बहुत अधिक (दत्तस्य) दिये हुए धन के विषय में (विश्वम्) सारा संसार (आनुषक्) निरन्तर (वेदति) जानता है, (तत्) उस (स्पार्हम्) चाहने योग्य (वसु) आध्यात्मिक तथा भौतिक धन को (आ भर) हमें भी प्रदान कर ॥३॥
भावार्थ
ब्रह्माण्ड में जो कुछ भी धन बिखरा पड़ा है, वह सब परमात्मा का दिया हुआ ही है। हम भी अपने पुरुषार्थ से उस धन के भागी बनें ॥२॥
पदार्थ
(ते) हे ऐश्वर्यवन् परमात्मन्! तेरे (यस्य भूरेः-दत्तस्य) जिस भारी दातव्य—देने योग्य ‘धन’ को*47 (विश्वम्-आनुषक् वेदति) सब मनुष्य आनुपूर्व्य से*48 परम्परा से जानता है (तत् स्पार्हं वसु-आभर) उस स्पृहणीय स्वसमीप में बसाने वाले धन को हमारे लिए आभरित कर—दे दे—प्रदान कर॥२॥
टिप्पणी
[*47. सर्वत्र षष्ठी द्वितीयार्थे।] [*48. “आनुषगिति नामानुपूर्व्यस्य” [निरु॰ ६.१४]।]
विशेष
<br>
विषय
निरन्तर वसु-लाभ
पदार्थ
हे प्रभो! (भूरेः) = [भृ=-धारणपोषण] धारण-पोषण के लिए आवश्यक (ते यस्य) = आपके जिस (दत्तस्य) = दान का (विश्वम्) = सम्पूर्ण संसार (आनुषक्) = निरन्तर (वेदति) = लाभ प्राप्त करता है, (तत्) = उस (स्पार्हम् वसु) = स्पृहणीय धन को (आभर) = मुझमें भी पूर्ण कीजिए। आपकी कृपा से मैं भी अपनी जीवन-यात्रा में क्रमशः आवश्यक धनों को प्राप्त करता चलूँ । आवश्यक धन की मुझे कमी न रहे। आपकी कृपा से कण-कण करके सम्पत्ति का संचय करते हुए मैं अपने शरीर, मन और बुद्धि तीनों को ही दीप्त बनाकर इस मन्त्र का ऋषि ‘त्रिशोक काण्व' बन जाऊँ ।
भावार्थ
हम समय-समय पर जीवन-यात्रा के लिए आवश्यक वस्तुओं को प्राप्त करनेवाले बनें ।
विषय
missing
भावार्थ
हे इन्द्र (ते) तेरे (भूरेः) बहुत से (यस्य) जिस (दत्तस्य) दिये हुए दान के विषय में (विश्वम्) समस्त संसार (आनुषग्) बराबर सदा युक्त रह कर (वेदति) जानता या प्राप्त करता है (तत्) वह (स्पार्हं) अभिलाषा करने योग्य (वसु) वासयोग्य जीवनरूप उत्तम धन (आ हर) हमें प्राप्त करा।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥
संस्कृत (1)
विषयः
अथ परमात्मा प्रार्थ्यते।
पदार्थः
हे इन्द्र ऐश्वर्यशालिन् परमात्मन् ! (यस्य ते) यस्य तव (भूरेः) प्रचुरस्य (दत्तस्य) वितीर्णस्य धनस्य (विश्वम्) सकलं जगत् (आनुषक्) नैरन्तर्येण (वेदति) वेत्ति, [विद ज्ञाने, लेटि अडागमः।], (तत् स्पार्हम्) स्पृहणीयम् (वसु) आध्यात्मिकं भौतिकं च धनम् (आ भर) अस्मभ्यमपि प्रयच्छ ॥२॥
भावार्थः
ब्रह्माण्डे यत्किञ्चिदपि धनं विकीर्णमस्ति तत् सर्वं परमात्मप्रदत्तमेव। वयमपि स्वपुरुषार्थेन तस्य धनस्य भागिनो भवेम ॥२॥
टिप्पणीः
१. ऋ० ८।४५।४२, अथ० २०।४३।३, उभयत्र ‘वि॒श्वमा॑नुषो॒’ इति पाठः।
इंग्लिश (2)
Meaning
O God, give us the wealth we long for, which Thou abundantly givest and foe world ever feels for it!
Meaning
That immense wealth discovered by you and collected, of which the people of the world know, bring that cherished treasure into the open and fill the world with it for all. (Rg. 8-45-42)
गुजराती (1)
पदार्थ
પદાર્થ : (ते) હે ઐશ્વર્યવાન પરમાત્મન્ ! તારા (यस्य भूरेः दत्तस्य) જે બહુજ દાતવ્ય-દેવા યોગ્ય ધન’ને (विश्वम् आनुषक् वेदति) સર્વ મનુષ્યો આનુપૂર્વ્યથી-પરંપરાથી જાણે છે. (तत् स्पार्हं वसु आभर) તે સ્પૃહણીય સ્વ સમીપમાં વસાવનાર ધનને અમારા માટે આભરિત કર-દઈ દે-પ્રદાન કર. (૨)
मराठी (1)
भावार्थ
ब्रह्मांडात जे धन विखुरलेले आहे ते सर्व परमात्म्यानेच दिलेले आहे. आम्ही ही आपल्या पुरुषार्थाने त्या धनाचे भागीदार व्हावे. ॥२॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal