Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1072
    ऋषिः - त्रिशोकः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    14

    य꣢द्वी꣣डा꣡वि꣢न्द्र꣣ य꣢त्स्थि꣣रे꣡ यत्पर्शा꣢꣯ने꣣ प꣡रा꣢भृतम् । व꣡सु꣢ स्पा꣢र्हं꣡ तदा भ꣢꣯र ॥१०७२॥

    स्वर सहित पद पाठ

    यत् । वी꣣डौ꣢ । इ꣣न्द्र । य꣢त् । स्थि꣣रे꣢ । यत् । प꣡र्शा꣢꣯ने । प꣡रा꣢꣯भृतम् । प꣡रा꣢꣯ । भृ꣣तम् । व꣡सु꣢꣯ । स्पा꣣र्ह꣢म् । तत् । आ । भ꣣र ॥१०७२॥


    स्वर रहित मन्त्र

    यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् । वसु स्पार्हं तदा भर ॥१०७२॥


    स्वर रहित पद पाठ

    यत् । वीडौ । इन्द्र । यत् । स्थिरे । यत् । पर्शाने । पराभृतम् । परा । भृतम् । वसु । स्पार्हम् । तत् । आ । भर ॥१०७२॥

    सामवेद - मन्त्र संख्या : 1072
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 3
    (राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 2; मन्त्र » 3
    Acknowledgment

    हिन्दी (4)

    विषय

    तृतीय ऋचा पूर्वार्चिक में २०७ क्रमाङ्क पर परमात्मा, राजा और आचार्य को सम्बोधित की जा चुकी है। यहाँ अपने अन्तरात्मा को सम्बोधित कर रहे हैं।

    पदार्थ

    हे (इन्द्र) मेरे वीर अन्तरात्मन् ! (यत्) जो धन (वीडौ) दृढ़ मनुष्य में, (यत्) जो धन (स्थिरे) अविचल मनुष्य में, (यत्) जो धन (पर्शाने) बादल के समान सींचनेवाले दानशील मनुष्य में (पराभृतम्) दूर देश से भी ले आया जाता है, (तत्) वह (स्पार्हम्) चाहने योग्य (वसु) आध्यात्मिक तथा भौतिक धन (आ भर) तू अपने पास ला, प्राप्त कर ॥३॥

    भावार्थ

    संसार में दृढ़ स्वभाववाले, सैकड़ों विघ्नों से भी विचलित न किये जानेवाले परोपकारी जन अपने पराक्रम से जिस ऐश्वर्य को प्राप्त कर लेते हैं, उसे मैं क्यों नहीं पा सकता। हे मेरे अन्तरात्मन् ! तू भी दृढ़, अविचल और बरसानेवाला होकर सब प्रकार का धन सञ्चित कर ॥३॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या २०७)

    विशेष

    <br>

    इस भाष्य को एडिट करें

    पदार्थ

    २०७ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [२०७] पृ० १०८।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तृतीय ऋक् पूर्वार्चिके २०७ क्रमाङ्के परमात्मानं राजानमाचार्यं च सम्बोधिता। अत्र स्वान्तरात्मानं सम्बोधयति।

    पदार्थः

    हे (इन्द्र) वीर मदीय अन्तरात्मन् ! (यत्) यद् वसु धनम् (वीडौ) दृढे मनुष्ये, (यत्) यद् वसु धनम् (स्थिरे) अविचले मनुष्ये, (यत्) यद् वसु धनम् (पर्शाने) मेघवत् सेचके दानशीले मनुष्ये। [पर्शान इति मेघनाम। निघं० १।१०।] (पराभृतम्) दूरदेशादपि हृतम् आनीतं भवति, (तत् स्पार्हम्) स्पृहणीयम् (वसु) आध्यात्मिकं भौतिकं च धनम् (आ भर) त्वम् उपलभस्व ॥३॥

    भावार्थः

    जगति दृढस्वभावा विघ्नशतैरप्यविचाल्यमानाः परोपकारिणो जनाः स्वपराक्रमेण यदैश्वर्यं प्राप्नुवन्ति तदहं कुतो न प्राप्तुं शक्नोमि। हे मदीय अन्तरात्मन् ! त्वमपि दृढोऽविचलो वर्षकश्च भूत्वा सर्वविधमपि धनं संचिनु ॥३॥

    टिप्पणीः

    १. ऋ० ८।४५।४१, अथ० २०।४३।२, साम० २०७।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    0 God, grant ns the desirable firmness and prosperity found in a formidable, steady, and contemplative person!

    Translator Comment

    See verse 207.

    इस भाष्य को एडिट करें

    Meaning

    Whatever wanted wealth hidden in solid mountains, concealed in secret and trustworthy sources or covered in caverns and deep in the clouds, bring that out in the open for the society. (Rg. 8-45-41)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इन्द्र) ઐશ્વર્યવાન પરમાત્મન્ ! (स्पार्हं वसु) સ્પર્શણી વસુ-વસેલ-વ્યાપી સ્વરૂપ (यत् वीडौ) જે બળવાળા સૂર્ય જેવા પદાર્થમાં અથવા સત્વગુણમાં (यत् स्थिरे) જે કઠિન પૃથિવી જેવા પિંડમાં, અગ્નિમાં અથવા તમોગુણમાં (यत् पर्शाने) જે મેઘ જેવા પદાર્થમાં, વિદ્યુમાં અથવા રજોગુણમાં (पराभृतम्) તે તારું સ્વરૂપ ભરેલ છે. (तत् आभर) તેને મારી અંદર ભરપૂર કર. (૪)

     

    भावार्थ

    ભાવાર્થ : પરમાત્મન્ ! તે તારું અન્યમાં રહેનાર-વ્યાપ્ત સ્વરૂપ સત્વગુણ, રજોગુણ અને તમોગુણ એ ત્રણે ગુણોમાં ભરેલ છે અથવા સૂર્ય, વિદ્યુત અને અગ્નિ એ ત્રણે જ્યોતિઓમાં ભરેલ છે અથવા પ્રકાશપિંડ સૂર્યમાં દોલાયમાન તરલ પદાર્થ મેઘમાં અને કઠિન પદાર્થ પૃથિવીમાં ભરેલ છે, એ સર્વને તારા વ્યાપન સ્વરૂપને મારી-ઉપાસકની અંદર ભરી દે. (૪)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जगात दृढ स्वभावाचे परोपकारी लोक आपल्या पराक्रमाने जे ऐश्वर्य प्राप्त करतात ते मी का प्राप्त करू शकत नाही? हे माझ्या अंतरात्म्या तू ही दृढ अविचल व वर्षाव करणारा बनून सर्व प्रकारचे धन संचित कर. ॥३॥

    इस भाष्य को एडिट करें
    Top