Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1140
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
37
मू꣣र्धा꣡नं꣢ दि꣣वो꣡ अ꣢र꣣तिं꣡ पृ꣢थि꣣व्या꣡ वै꣢श्वान꣣र꣢मृ꣣त꣢꣯ आ जा꣣त꣢म꣣ग्नि꣢म् । क꣣वि꣢ꣳ स꣣म्रा꣢ज꣣म꣡ति꣢थिं꣣ ज꣡ना꣢नामा꣣स꣢न्नः꣣ पा꣡त्रं꣢ जनयन्त दे꣣वाः꣢ ॥११४०॥
स्वर सहित पद पाठमू꣣र्धा꣡न꣢म् । दि꣣वः꣢ । अ꣣रति꣢म् । पृ꣣थिव्याः꣢ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । ऋ꣣ते꣢ । आ । जा꣣त꣢म् । अ꣣ग्नि꣢म् । क꣣वि꣢म् । सम्रा꣡ज꣢म् । स꣣म् । रा꣡ज꣢꣯म् । अ꣡ति꣢꣯थिम् । ज꣡ना꣢꣯नाम् । आ꣣स꣢न् । नः꣣ । पा꣡त्र꣢꣯म् । ज꣣नयन्त । देवाः ॥११४०॥
स्वर रहित मन्त्र
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविꣳ सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥११४०॥
स्वर रहित पद पाठ
मूर्धानम् । दिवः । अरतिम् । पृथिव्याः । वैश्वानरम् । वैश्व । नरम् । ऋते । आ । जातम् । अग्निम् । कविम् । सम्राजम् । सम् । राजम् । अतिथिम् । जनानाम् । आसन् । नः । पात्रम् । जनयन्त । देवाः ॥११४०॥
सामवेद - मन्त्र संख्या : 1140
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में ६७ क्रमाङ्क पर परमात्मा के साक्षात्कार के विषय में व्याख्यात हो चुकी है। यहाँ भी वही विषय है।
पदार्थ
(मूर्धानम्) मूर्धा के समान सर्वोपरि विराजमान (दिवः) सूर्य के और (पृथिव्याः) पृथिवी के (अरतिम्) स्वामी, (वैश्वानरम्) सबके नेता, (ऋते) यज्ञ में (आ जातम्) सर्वत्र प्रसिद्ध, (कविम्) वेदकाव्य के कवि, (सम्राजम्) ब्रह्माण्ड के राजराजेश्वर, (जनानाम्) मनुष्यों के (अतिथिम्)अतिथि के समान पूज्य, (नः) हमारे (पात्रम्) पालनकर्ता (अग्निम्) अग्रनायक परमेश्वर को (देवाः) विद्वान् उपासक जन (आसन्) मुख से प्रणव-जप आदि करके (जनयन्त) अन्तरात्मा में प्रकट करते हैं ॥१॥
भावार्थ
सबके वन्दनीय, सब शुभ गुण-कर्म-स्वभावों से युक्त, विश्व के सम्राट् परमात्मा को जानकर, उसकी स्तुति और उपासना करके मनुष्यों को अपनी और दूसरों की उन्नति सिद्ध करनी चाहिए ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ६७)
विशेष
ऋषिः—भरद्वाजः (अमृत अन्नभोग को धारणकर्ता उपासक)॥ देवता—वैश्वानरोऽग्निः (विश्वनायक ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—त्रिष्टुप्॥<br>
पदार्थ
मन्त्र संख्या ६७ पर इसका अर्थ द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [६७] पृ० ३४।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ वृषगणो वासिष्ठः। २ असितः काश्यपो देवलो वा। ११ भृगुर्वारुणिर्जमदग्निः। ८ भरद्वाजो बार्हस्पत्यः। ४ यजत आत्रेयः। ५ मधुच्छन्दो वैश्वामित्रः। ७ सिकता निवावरी। ८ पुरुहन्मा। ९ पर्वतानारदौ शिखण्डिन्यौ काश्यप्यावप्सरसौ। १० अग्नयो धिष्ण्याः। २२ वत्सः काण्वः। नृमेधः। १४ अत्रिः॥ देवता—१, २, ७, ९, १० पवमानः सोमः। ४ मित्रावरुणौ। ५, ८, १३, १४ इन्द्रः। ६ इन्द्राग्नी। १२ अग्निः॥ छन्द:—१, ३ त्रिष्टुप्। २, ४, ५, ६, ११, १२ गायत्री। ७ जगती। ८ प्रागाथः। ९ उष्णिक्। १० द्विपदा विराट्। १३ ककुप्, पुर उष्णिक्। १४ अनुष्टुप्। स्वरः—१-३ धैवतः। २, ४, ५, ६, १२ षड्ज:। ७ निषादः। १० मध्यमः। ११ ऋषभः। १४ गान्धारः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ६७ क्रमाङ्के परमात्मसाक्षात्कारविषये व्याख्याता। अत्र पुनरपि तमेव विषयमाह।
पदार्थः
(मूर्धानम्) मूर्धवत् सर्वोपरि विराजमानम्, (दिवः) सूर्यस्य(पृथिव्याः) धरित्र्याश्च (अरतिम्) स्वामिनम्। [ऋच्छति गच्छति स्वामित्वेन यः तम्। ऋ गतौ धातोः औणादिकः अतिप्रत्ययः।] (वैश्वानरम्) विश्वेषां नेतारम्, (ऋते) यज्ञे (आ जातम्) सर्वत्र प्रसिद्धम्, (कविम्) वेदकाव्यस्य कर्तारम्, (सम्राजम्) ब्रह्माण्डस्य राजराजेश्वरम्, (जनानाम्) मनुष्याणाम् (अतिथिम्) अतिथिवत् पूज्यम्, (नः) अस्माकम् (पात्रम्) पातारम् (अग्निम्) अग्रनेतारं परमेश्वरम् (देवाः) विद्वांसः उपासका जनाः (आसन्) आस्ना मुखेन प्रणवजपविधिना (जनयन्त) जनयन्ति, अन्तरात्मनि प्रकटयन्ति। [आसन् आस्ना, तृतीयैकवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन विभक्तेर्लुक्] ॥१॥२
भावार्थः
विश्ववन्द्यं निखिलशुभगुणकर्मस्वभावं विश्वस्य सम्राजं परमात्मानं विदित्वा स्तुत्वा समुपास्य च मनुष्यैरात्मनः परेषां चोन्नतिः साधनीया ॥१॥
टिप्पणीः
१. ऋ० ६।७।१, य० ७।२४, ३३।८, सर्वत्र ‘मा॒सन्ना’ इति पाठः। साम० ६७। २. दयानन्दर्षिणा ऋग्यजुर्भाष्ययोर्मन्त्र एष परमात्मपक्षे विद्वत्पक्षे भौतिकाग्निपक्षे विद्युत्पक्षे च व्याख्यातः।
इंग्लिश (2)
Meaning
The learned priests, kindle in our sacrifice, fire, that goes up from the earth to the sky, contributes to the welfare of mankind, is created in the beginning of the universe, is beautiful in appearance, burns brightly, ever moves fast, protects men, and is the mouth of the forces of nature.
Translator Comment
Fire is the mouth of the forces of nature, as air, water, light all enjoy it and stand in need of it. See verse 67.
Meaning
The divinities of nature and humanity light the sacred fire: supreme light of heaven, vital fire of life of the earth, Vaishvanara, leader and energiser of the world, born of cosmic law and the fire of cosmic yajna. It is the visionary, even the revolutionary, poet, ruler of the world, sacred as a chance visitor, voice of the people, sustainer of life and its order. (Rg. 6-7-1)
गुजराती (1)
पदार्थ
પદાર્થ : (दिवः मूर्धानम्) દ્યુલોકના મૂર્ધારૂપને દ્યુલોકથી પણ ઉપર વિદ્યમાનને (पृथिव्याः अरतिम्) પૃથિવીલોકના સ્તર-નિમ્નરૂપ પૃથિવીથી પણ નીચે વિદ્યમાનને (कविं सम्राजम्) ક્રાન્તદર્શી સમ્યક્ સર્વત્ર રાજમાન (जनानाम् अतिथिम्) જન્યમાન પ્રાણીમાત્રના સત્કરણીય (नः आसन् पात्रम्) અમારા મુખ્ય પૂજાપાત્ર (ऋत आजातम्) અધ્યાત્મયજ્ઞમાં પ્રસિદ્ધ થનાર (वैश्वानरम् अग्निम्) વિશ્વનાયક પરમાત્માને (देवाः जनयन्त) ધ્યાની મુમુક્ષુજન પોતાની અંદર પ્રસિદ્ધ કરે છે - સાક્ષાત્ કરે છે.
भावार्थ
ભાવાર્થ : પરમાત્મા દ્યુલોકથી ઉપર અને તેને સંભાળનાર છે તથા પૃથિવીલોકથી નિમ્ન સ્તર અને તેને પણ સંભાળનાર વિશ્વનાયક છે. તે સર્વજ્ઞ , વિશ્વનો સમ્રાટ , મનુષ્યોનો સત્કરણીય અતિથિ અને પૂજાને પાત્ર મુખ્ય છે , તેનો ધ્યાનયજ્ઞમાં મુમુક્ષુજન સાક્ષાત્ કરે છે. (૫)
मराठी (1)
भावार्थ
सर्वांचा वंदनीय, सर्व शुभ गुण-कर्म स्वभावाने युक्त, विश्वाचा सम्राट असणाऱ्या परमेश्वराला जाणावे व त्याची उपासना स्तुती करून माणसांनी आपली व दुसऱ्याची उन्नती केली पाहिजे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal