Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1169
    ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम -
    19

    त्वं꣡ न꣢ इ꣣न्द्रा꣡ भ꣢र꣣ ओ꣡जो꣢ नृ꣣म्ण꣡ꣳ श꣢तक्रतो विचर्षणे । आ꣢ वी꣣रं꣡ पृ꣢तना꣣स꣡ह꣢म् ॥११६९॥

    स्वर सहित पद पाठ

    त्व꣢म् । नः꣣ । इन्द्र । आ꣢ । भ꣣र । ओ꣡जः꣢꣯ । नृ꣣म्ण꣢म् । श꣣तक्रतो । शत । क्रतो । विचर्षणे । वि । चर्षणे । आ꣢ । वी꣣र꣢म् । पृ꣣तनास꣡ह꣢म् । पृतना । सहम् ॥११६९॥


    स्वर रहित मन्त्र

    त्वं न इन्द्रा भर ओजो नृम्णꣳ शतक्रतो विचर्षणे । आ वीरं पृतनासहम् ॥११६९॥


    स्वर रहित पद पाठ

    त्वम् । नः । इन्द्र । आ । भर । ओजः । नृम्णम् । शतक्रतो । शत । क्रतो । विचर्षणे । वि । चर्षणे । आ । वीरम् । पृतनासहम् । पृतना । सहम् ॥११६९॥

    सामवेद - मन्त्र संख्या : 1169
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ४०५ क्रमाङ्क पर परमात्मा और राजा के विषय में व्याख्यात हो चुकी है। यहाँ क्षात्रधर्म के शिक्षक आचार्य को कह रहे हैं।

    पदार्थ

    हे (शतक्रतो) बहुत बुद्धिमान्, (विचर्षणे) शिष्यों पर दृष्टि रखनेवाले, (इन्द्र) क्षात्रधर्म के शिक्षक आचार्य ! (त्वम्) आप (नः) हमें (ओजः) उत्साह और (नृम्णम्) बल (आ भर) प्रदान कीजिए। साथ ही (पृतनासहम्) शत्रु सेनाओं को हरानेवाला (वीरम्) वीर क्षत्रिय योद्धा (आ) प्रदान कीजिए ॥१॥

    भावार्थ

    उस-उस विद्या में निष्णात गुरु ही ब्राह्मण, क्षत्रिय वा वैश्य राष्ट्र के लिए उत्पन्न करता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ४०५)

    विशेष

    ऋषिः—नृमेधः (मुमुक्षु बुद्धिवाला उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—ककुप्॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    ४०५ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखिये अवि० सं० [ ४०५] पृ० २०६।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ वृषगणो वासिष्ठः। २ असितः काश्यपो देवलो वा। ११ भृगुर्वारुणिर्जमदग्निः। ८ भरद्वाजो बार्हस्पत्यः। ४ यजत आत्रेयः। ५ मधुच्छन्दो वैश्वामित्रः। ७ सिकता निवावरी। ८ पुरुहन्मा। ९ पर्वतानारदौ शिखण्डिन्यौ काश्यप्यावप्सरसौ। १० अग्नयो धिष्ण्याः। २२ वत्सः काण्वः। नृमेधः। १४ अत्रिः॥ देवता—१, २, ७, ९, १० पवमानः सोमः। ४ मित्रावरुणौ। ५, ८, १३, १४ इन्द्रः। ६ इन्द्राग्नी। १२ अग्निः॥ छन्द:—१, ३ त्रिष्टुप्। २, ४, ५, ६, ११, १२ गायत्री। ७ जगती। ८ प्रागाथः। ९ उष्णिक्। १० द्विपदा विराट्। १३ ककुप्, पुर उष्णिक्। १४ अनुष्टुप्। स्वरः—१-३ धैवतः। २, ४, ५, ६, १२ षड्ज:। ७ निषादः। १० मध्यमः। ११ ऋषभः। १४ गान्धारः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ४०५ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र क्षात्रधर्मशिक्षक आचार्य उच्यते।

    पदार्थः

    हे (शतक्रतो) बहुप्रज्ञ, (विचर्षणे) शिष्याणां द्रष्टः (इन्द्र) क्षात्रधर्मशिक्षक आचार्य ! (त्वम् नः) अस्मभ्यम् (ओजः) उत्साहम् (नृम्णम्) बलं च (आ भर२) आहर। अपि च (पृतनासहम्) शत्रुसेनापराजेतारम् (वीरम्) शूरं क्षत्रियं योद्धारम् (आ) आहर ॥१॥

    भावार्थः

    तत्तद्विद्यानिष्णातो गुरुरेव ब्राह्मणं वा क्षत्रियं वा वैश्यं वा राष्ट्राय जनयति ॥१॥

    टिप्पणीः

    १. ऋ० ८।९८।१०, अथ० २०।१०८।१, उभयत्र ‘भ॑रँ॒, पृ॑तना॒षह॑म्’ इति भेदः। साम० ४०५। २. संहितायाम् ‘भर ओजः’ इत्यत्र ‘भरौजः’ इति वृद्धिरेकादेशो न भवति, ‘ओजि। ऋक्तन्त्रम् ८६’ पदादौ ओजि परे पूर्वो न सन्निकृष्यते इति नियमात्।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O King, the doer of manifold deeds, the knower of the secret of the subjects through spies, give us strength and wealth. Give us a hero conquering in war!

    Translator Comment

    See verse 345.

    इस भाष्य को एडिट करें

    Meaning

    Indra, lord of vision and hero of a hundred great actions, bring us abundant and illustrious strength, courage and procreative energy by which we may fight out and win many battles of our life. (Rg. 8-98-10)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (शतक्रतो) અનેક કર્મશક્તિવાળા અને (विचर्षणे) સર્વજ્ઞ (इन्द्र) પરમાત્મન્ ! (त्वम्) તું (नः) અમારે માટે - અમારી અંદર (ओजः) આધ્યાત્મિક બળ અને (नृम्णम्) યશઃ સંયમ સદાચારનો યશ (आभर) ભરી દે છે. (पृतनासहं वीरम् आ) અમારો વિરોધ કરનારી બાધક વૃત્તિઓને સહન કરનાર પ્રાણને પણ ભરી દે. (૭)

     

    भावार्थ

    ભાવાર્થ: હે અનન્ત કર્મશક્તિવાળા, સર્વજ્ઞ, સર્વ અન્તર્યામી પરમાત્મન્ ! તું અમારી અંદર આત્મિક બળ, સંયમ અને સદાચારનો યશ ભરપૂર ભરી દે તથા વિરોધી અવરોધક વૃત્તિઓને સહન કરનાર પ્રાણને પણ ભરપૂર કરી દે, હું ઉપાસના દ્વારા તારા શરણમાં આવેલ છું. (૭)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    निष्णात गुरूच त्या त्या विद्येत निपुण असल्यामुळे ब्राह्मण, क्षत्रिय किंवा वैश्य यांना राष्ट्रासाठी उत्पन्न करतो. ॥१॥

    इस भाष्य को एडिट करें
    Top